shabd-logo

कवच

27 मई 2023

5 बार देखा गया 5

।।अथ शाबरीकवचपाठ ।।

ॐ सर्व विघ्ननाशाय । सर्वारिष्टनिवारणाय । सर्वसौख्यप्रदाय । बालानां बुद्धीप्रदाय । नानाप्रकारकधनवाहनभूमिप्रदाय । मनोवांछितफलप्रदाय । रक्षां कुरु कुरु स्वाहा ।। ॐ गुरवे नम: । ॐ श्रीकृष्णाय नम: । ॐ बलभद्राय नम: । ॐ श्रीरामाय नम: । ॐ हनूमंते नम: । ॐ शिवाय नम: । ॐ जगन्नाथाय नम: । ॐ बद्रीनारायणाय नम: । ॐ दुर्गादेव्यै नम: । ॐ सूर्याय नम: । ॐ चंद्राय नम: । ॐ भौमाय  नम: । ॐ बुधाय  नम: । ॐ गुरवे  नम:। ॐ भृगवे नम: । ॐ शनैश्चराय  नम: । ॐ राहवे नम:। ॐ पुच्छ्नायाकाय  नम: । ॐ नवग्रहरक्षां कुरु कुरु  नम:  । ॐ मन्ये वरं हरीहरादय एव दृष्टा दृष्टेषु  हृदयं त्वयि तोषमेती । किं विक्षितेन भवता भुवि येन नान्य : कश्चित मनो हरती नाथ भवानात एहि । ॐ नम: श्रीमन्बलभद्रजयविजय अपराजित भद्रं भद्रं कुरु कुरु स्वाहा  । ॐ भूर्भुव: स्व: तत्सावितुर्वरेण्यं  भर्गो देवस्य धीमहि। धियो यो न: प्रचोदयात् । सर्व विघ्नशांतिं कुरु कुरु स्वाहा । ॐ ऐं र्‍हीं, क्लीं, श्रींबटुक भैरवाय । आपदुद्धरणाय । महानस्याय स्वरुपाय । दीर्घारिष्टं विनाशय विनाशय । नानाप्रकारभोगप्रदाय ।मम (दुसर्‍या करिता करणे झाल्यास त्याचे नाव घेउुन“यजमानस्य”असे म्हणून पुढे चालवावे.) सर्वारिष्टं हन हन । पच पच, हर हर, कच कच, राजद्वारे जयं कुरु कुरु । व्यवहारे लाभं वर्धय वर्धय । रणे शत्रुं विनाशय विनाशय । अनापित्तीयोगं निवारय निवारय।संतत्युप्तत्तीं कुरु कुरु।पूर्ण आयु: कुरु कुरु । स्त्रीप्राप्तिं कुरु कुरु हुं फट स्वाहा ।। ॐ नमो भगवते वासुदेवाय नम: । ॐ नमो भगवते विश्वमूर्तये नारायणाय । श्रीपुरुषोत्तीमाय रक्ष रक्ष । युष्मदधीनं प्रत्यक्षं परोक्षंवा । अजीर्णं पच पच । विश्वमर्ते अरीन हन हन ।एकाहिकं द्वयाहिकं त्र्याहिकं चातुर्थीकं ज्वरं नाशय नाशय । चतुरधिकान्वा तान् अष्टदश क्षयरोगान्, अष्टादश कुष्टान हन हन । सर्व दोषान भंजय भंजय। तत्सर्वं नाशय नाशय।शोषय शोषय, आकर्षय आकर्षय । मम शत्रुं मारय मारय ।उच्चाटय उच्चाटय, विद्वेषय विद्वेषय । स्तंभय स्तंभय, निवारय निवारय ।विघ्नान हन हन । दह दह, पच पच, मथ मथ, विध्वंसय विध्वंसय, विद्रावय विद्रावय । चक्रं गृहीत्वा शीघ्रमागच्छागच्छ चक्रेण हन हन । परविद्यां छेदय छेदय। चतुरशीतिचेटकान् । विस्फोटय नाशय नाशय ।वातशूलाभिहतदृष्टीन् ।सर्प-सिंह-व्याघ्र-द्वीपद-चतुष्पदान् । अपरेबाह्यांतरादिभुव्यंतरिक्षगान् । अन्यानपि केश्चित  देशकालस्थान् । सर्वान हन हन ।विषेममेघनदीपर्वतादीन् । अष्टव्याधीन् । सर्वस्थानानि रात्रीदिनपथगचौरान् ।वशमानय वशमानय ।सर्वोपद्रवान नाशय नाशय । परसैन्यं विदारय विदारय ।परचक्रं निवारय निवारय । दह दह रक्षां कुरु कुरु । ॐ नमो भगवते ॐ नमो नारायणाय हुं फट स्वाहा।। ठ: ठ: ॐ र्‍हां, र्‍हीं हृदये स्वदेवता।। एषा विद्या महानाम्नी पुरा दत्ता शतक्रतो: ।असुरान हन्तुं हत्वा तान सर्वांश्च बलिदानवान्।।य: पुमान् पठते नित्यं वैष्णवीं नियतात्मवान्। तस्य सर्वान् हिंसंती यस्या दृष्टिगतं विषं।।अन्यदृष्टिविषं चैव न देयं संक्रमे ध्रुवं। संग्रामे धारयत्यंगे उत्पातशमनी स्वयं।।सौभाग्यं जायते तस्य परमं नात्र संशय: ।हुते सद्यो जयस्तस्य विघ्नं तस्य न जायते।।किमत्र बहुनोक्तेन सर्वसौभाग्यसंपद: ।लभते नात्र संदेहो नान्यथा नदिते भवेत्।गृहीतो यदि वा यत्नं बालानां विविधेरपि। शीतं चोष्णतां याति उष्ण: शीतमयो भवेत्।नान्यथा श्रुतये विद्यां य: पठेत् कथितां मया। भूर्जपत्रे लीखेद्यंत्रं गोरोचनमयेन च।।इमां विद्यां शिरोबंधात्सर्वरक्षां करोतु मे। पुरुषस्याथवा नार्या हस्ते बध्वा विचक्षण: ।।विद्रवंति प्रणश्यंति धर्मस्तिष्ठति नित्यश: ।।  सर्वशत्रुभयं याति शीघ्रं ते च पलायिता: ।।ॐ ऐं, ऱ्हीं, क्लीं, श्रींभुवनेश्वर्य ।श्री ॐ भैरवाय नमो नम: ।अथ श्रीमातंगीभेदा, द्वावींशाक्षरो मंत्र: समुख्यायां स्वाहातो वा।।हरि: ॐ उच्चिष्टदेव्यै नम:। डाकिनी सुमुखिदेव्यै महापिशाचिनी।  ॐ ऐं, ऱ्हीं ,ठा: ; ठ:, द्वाविंशत् ॐ चक्रीधराया: ।अहं रक्षां कुरु  कुरु। सर्वबाधाहरिणी देव्यै नमो नम: ।सर्व प्रकारबाधाशमनं, अरिष्टनिवारणं कुरु  कुरु ।फट्। श्री  ॐ कुब्जिकादेव्यै ऱ्हीं ठ: स्व: ।शीघ्रं अरीष्टनिवारणं  कुरु कुरु।देवी शाबरी क्रीं ठ: स्व: ।शारीरिकं भेदाहं मायां भेदय पूर्णं आयु: कुरु।हेमवती मूलरक्षां कुरु।चामुंडायै देव्यै नम: ।शीघ्रं विघ्ननिवारणं सर्ववायुकफपित्तीरक्षां            कुरु।भूतप्रेतापिशाचान् घातय् जादुटोणाशमनं कुरु।तती सरस्वत्यै चंडिकादेव्यै गलं विस्फोटकान्, वीक्षित्य शमनं कुरु।महाज्वरक्षयं कूरु स्वाहा।सर्व सामग्रीं भोगं सत्यं, दिवसे  दिवसे, देहि देहि रक्षां कुरु कुरु।क्षणे क्षणे, अरिष्टं निवारय।दिवसे दिवसे, दु:खहरणं, मंगलकरणं, कार्यसिधि्दं कुरु कुरु।हरि: ॐ श्रीरामचंद्राय  नम: । हरि: ॐ भूर्भुवः स्व: चंद्रतारा॑-नवग्रह॑-शेष॑-नाग॑-पृथ्वी॑-देव्यै आकाश॑-निवासिनी सर्वारिष्टशमनं कुरु स्वाहा।।।।आयुरारोग्यमैश्र्वर्यं वित्तं ज्ञानं यशोबलं।। ।।नाभिमात्रजले स्थित्वा सहस्रपरिसंख्यया।।

।।जपेत्कवचमिदं नित्यं वाचां सिध्दिर्भवेत्तत: ।।।।अनेन विधिना भक्त्या कवचसिध्दिश्र्च जायते।।

।।शतमावर्तयेद्यस्तु मुच्यते नात्र संशय:।।।।सर्वव्याधिभयस्थाने मनसाऽस्य तु चिंतनम्।।

।।राजानो वश्यतां यांति सर्वकामाथसिध्दये।। ।। अनेन यशाशक्तीपाठेन शाबरी देवी प्रियतां न  मम।।

    ।।शुभंभवतु।।

॥ ॐ चैतन्य सिद्ध गोरक्षनाथाय नमः ॥


 

article-imagearticle-image

Yogi Ramnathji की अन्य किताबें

अन्य डायरी की किताबें

किताब पढ़िए

लेख पढ़िए