shabd-logo

गीता दोहे

26 फरवरी 2017

1673 बार देखा गया 1673
featured image

1. प्रथमोऽध्याय: अर्जुनविषादयोगः[सम्पाद्यताम्] ॐ

धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१-१॥
धर्मक्षेत्र कुरुक्षेत्र का, बोलो संजय हाल।
कौन कैसे और कहाँ, पांडव-मेरे लाल HG1-1

सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥१-२॥
पांडव रचना देख के, गए दुर्योधन, द्रोण।
कह रहे आचार्य से, नयन घुमा हर कोण HG1-2

दुर्योधन वाचय,
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१-३॥
पांडुपुत्र की हे गुरूजी, सेना खड़ी विशाल।
द्रुपद पुत्र ने व्यूह रचा, बुद्धिभरी है चाल HG1-3

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥
भीम अर्जुन धनुर्धरी, युद्धनिपुण महावीर,
युयूधना विराट संग, द्रुपद जैसे वीर HG1-4

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥
शैब्य कुन्तिभोज खड़े, पुरुजित काशीराज।
धृष्टकेतु भी है अड़े, चेकितान संग आज HG1-5

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥
युधामन्यु पराक्रमी, उत्मौजा बलवान।
सुभद्रा व द्रौपदी, पांचो पुत्र महान HG1-6

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥
अपने वीर विशेष है, शूरवीर गुरु जान।
नायक सभी पराक्रमी, सूचित करता ज्ञान HG1-7

भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥
कृपा, भीष्म व कर्ण है, कभी न हारे आप।
विकर्ण अश्वत्थामा भी, भूरिश्रवा का ताप HG1-8

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥
वीर अनेकानेक हैं, प्राण करे बलिदान।
शस्त्रों से परिपूर्ण हैं, निपुण सभी है जान HG1-9

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१-१०॥
भीष्म रक्षित हम सभी, कौरव सैन्य अपार।
सीमित सेना पांडु की, भीम रक्षित तैयार HG1-10

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥
अपनी जगह डटे रहे, सुनलो गहरी बात।
हम सब को हर हाल में, रक्षित करना तात HG1-11

तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥
हर्षित होकर भीष्म ने, किया शंख सिंह नाद।
पुलकित दुर्योधन हुए, पूरी हुई मुराद HG1-12

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१-१३॥
चँहु ओर बजने लगे, शंख नगाड़े ढोल।
नरसिंग और मृदंग भी, कोलाहल के बोल HG1-13

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१-१४॥
श्वेत अश्व विशाल रथ, माधव जी के साथ
दिव्य शंख बजते उधर, अर्जुन संग है नाथ HG1-14

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१-१५॥
पान्चजन्य ऋषिकेष ने, अर्जुन देवदत्त घोष।
भीषण पौण्ड्र शंख से, भीम काय का जोश HG1-15

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१-१६॥
लेकर शंख अनंत विजय,राज-युधिष्ठिर आय।
मणिपुष्पक सहदेव लिये, नकुल सुघोष बजाय HG1-16

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१-१७॥
शंख बजे विराट के, धनु धर काशीराज ।
धृष्टद्युम्न शिखण्डी च, संग सात्यकि राज HG1-17

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१-१८॥
द्रौपदी सुत, द्रुपद संग, अभिमन्यु बलवान।
धरा धर्म की गूंजती, शंख फूंकते जान HG1-18

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१-१९॥
शंखनाद से कांप उठे, धरती और आकाश।
कौरव दिल भी थम गया, गुंजित किया विनाश HG1-19

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः
हृषीकेशं तदा वाक्यमिदमाह महीपते ॥१-२०॥
हनुमान ध्वज रथ चला, बैठे अर्जुन वीर।
देख सैन्य बल शत्रु का, साधे अपने तीर HG1-20

अर्जुन उवाच
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥१-२१॥
धनुष उठा कर पार्थ ने, ली प्रत्यंचा खींच।
केशव मुझको ले चलो, सेनाओं के बीच HG1-21

यावदेतान्निरिक्षेऽहं योद्‌धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥१-२२॥
देख जहाँ से मैं सकू, खड़े युद्धरत वीर।
लड़ना है जिनसे मुझे, और चलाना तीर HG1-22

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१-२३॥
अर्जुन चाहे देखना, सभी विपक्षी वीर।
दुर्बुद्धि दुर्योधन की, जिनके हाथों तीर HG1-23

सञ्जय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१-२४॥
अर्जुन के अनुरोध पे, केशव रथ को खींच।
उत्तम रथ को ले चले, दो सेना के बीच HG1-24

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥१-२५॥
भीष्म, गुरू के सामने, पंहुचे अर्जुन- नाथ
बोले केशव अर्जुन से, देखो कौरव साथ HG1-25

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥१-२६॥
देखा दादा है खड़े, पुत्रपौत्र का शोर।
चाचा मामा संग गुरु, भाई मित्र चहुँ ओर HG1-26

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥१-२७॥
शोकातुर से हो गये, देख ससुर परिवार
बन्धु देख करुणा भरे, योद्धा कुन्ति कुमार HG1-27

अर्जुन उवाच
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥
शोकातुर अर्जुन हुआ, प्रकट हुए यह भाव।
हे कृष्ण सब है स्वजन, लड़ने आया गाँव HG1-28

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥
अंग अंग कम्पन हुआ, मुख भी सूखा जाय
तन है मेरा काँप रहा, रोमांचित ये काय HG1-29

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥१-३०॥
जलन त्वचा में हो रही, गांडीव सम्भल न पाय।
भ्रमित सकल ये मन हुआ, खड़ा रहा ना जाय HG1-30

निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥१-३१॥
विपरीत पाकर लक्षणा, केशव को समझाय ।
स्वजन सभी ये मार के, मोक्ष न पाया जाय 1-31

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१-३२॥
चाह विजय की न मुझे, नहीं चाहिए राज।
ऐसे सुख का लाभ नही, चाह न गोविंद राज HG1-32

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१-३३॥
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१-३३॥
अभिलाषा जिनके लिये, राज सुख और भोग।
जीवन आशा छोड़के, रण में हैं वो लोग HG1-33

आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥१-३४॥
गुरु पितामह सामने, पुत्र पौत्र चहुँ ओर।
मामा और ससुर खड़े, अपने ही हर ओर HG1-34

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥
मार सकूँ ना स्वजन को, मधुसूदन समझाय।
ठुकराकर यह वसुंधरा, तीन लोक ना भाय HG1-35

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥१-३६॥
सुख ना कोई जनार्दन, कौरव मरे कुमार
लगे पाप ही सब मुझे, पापी जन को मार HGHG1-36

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥
उचित नही होगा कभी, धृतराष्ट्र कुल मार।
कौन सुखी माधव बता, कर कुटुम्ब संहार HGHG1-37

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१-३८॥
लालच में लिपटे सभी, नही हो रहा बोध।
दोष लगे कुल नाश का, पाप है मित्र विरोध HGHG1-38

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥१-३९॥
क्यों नहीं मैं यह समझूँ,पाप भरा यह काम।
कुलनाशक यह दोष है, तुम बतलाओ श्याम HG1-39HG

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥१-४०॥
नाश अगर कुल का हुआ, होगा धर्म विनाश।
धर्म अगर जो नष्ट हुआ, कुल का होगा नाश HG1-40HG

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥१-४१॥
हे कृष्ण जब पाप बढ़े, स्त्री दूषित हो जाय
नारी मन कलुषित भये, बिगड़ पीढ़ियाँ जाय HG1-41

संकरो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१-४२॥
पूर्ण वंश को नर्क मिले, कुल विनाश का पाप
पुरखे भी बचते नहीं, पिंड दान संताप HGHG1-42

दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१-४३॥
दोष यह कुल नाश करे, वर्ण संकरित होय
जाति और कुल धर्म भी, शाश्वत कभी न कोय HG1-43HG

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥१-४४॥
जिसका है कुलधर्म नही, जगतपति संसार।
सदा रहे वो नर्क में, ऐसा करे प्रचार HGHG1-44

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥१-४५॥
पाप को तैयार खड़े, कैसा लागा रोग।
क्या सत्ता के लोभ में, मारे अपने लोग HGHG1-45

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥१-४६॥
शस्त्रहीन सा मैं रहूँ, कौरव मारे बाण ।
मैं सोंचू होगा भला, होगा ही कल्याण HG1-46

सञ्जय उवाच
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥१-४७॥
संजय कहे
अर्जुन रथ में बैठ गये ,ऐसा कह सर थाम।
धनुष बाण सब छोड़ के, शोकमग्न मन श्याम 1-47HG

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १ ॥

2. द्वितीयोऽध्याय: साङ्ख्ययोगः[सम्पाद्यताम्] ॐ

सञ्जय उवाच, संजय कहे
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥२- १॥
करुणा से परिपूर्ण है, शोकाकुल है पार्थ
मधुसूदन समझा रहे, कर सतत शास्त्रार्थ HG2-1

श्री भगवानुवाच- भगवान कहे
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२- २॥
क्यों आया अज्ञान तुम्हें, असमय सारी बात ।
लोक ना परलोक बने, पार्थ अपयशी रात HG2-2

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥२- ३॥
पार्थ नपुंसक मत बनो, उचित नही पहचान।
दुर्बलता बिल्कुल नही, गांडीव तेरी शान HG2-3

अर्जुन उवाच- अर्जुन कहे
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रति योत्स्यामि पूजार्हावरिसूदन ॥२- ४॥
पूजनीय सब है खड़े, भीष्मपितामह द्रोण।
हे मधुसूदन यह बता, बाण चले किस कोण HG2-4

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥२- ५॥
मांगू खाऊँ ठीक है, गुरु मारना पाप।
भोग एेसे ठीक नहीं, गुरू हत्या का शाप HG2-5

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥२- ६॥
क्या अच्छा यह पता नही, हम जीते या तात
प्राण हरण भ्राता करूँ, जीवन जैसे रात HG2-6

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥२- ७॥
दुर्बलता के बंधन मे, भूला मेरा काम।
शरणागत में आपका, पथ दिखाओ श्याम HG2-7

न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥२- ८॥
मिट पायेगा ना कभी, मेरे मन का शोक।
चाहे यह धरती मिले, या समस्त परलोक HG2-8

संजय उवाच- संजय कहे
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥२- ९॥
कृष्ण से अर्जुन कहे, ठीक नही संग्राम।
बैठ गये रथ में पुनः, अपनी चुप्पी थाम HG2-9

तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥२- १०॥
हे राजन! गोविंद कहे, मोहित धर मुस्कान।
शोकाकुल अर्जुन सुने, मध्य सैन्य भगवान HG2-10

श्रीभगवानुवाच – श्री भगवान कहे
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥२- ११॥
बाते करता ज्ञान की, करे व्यर्थ का शोक
शोक न ज्ञानी जन करे, जिये मरे यह लोक HG2-11

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥२- १२॥
काल नही एेसा कभी, हम ना थे इस लोक
काल नही होगा कभी, नही लोक परलोक HG2-12

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥२- १३॥
भूत जवानी बालपन, नवजीवन सब पाय।
धीर वीर सोचे नही, क्यों तू शोक मनाय HG2-13

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥२- १४॥
सर्दी गर्मी सुख व् दुःख, सहने की है बात।
इन्द्रियों संग यह विषय ,है अनित्य हालात HG2-14

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥२- १५॥
ज्ञानी विचलित हो नहीं, सुख दुख सभी समान।
चाहत जो वश मे करे, मिले मोक्ष सम्मान HG2-15

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥२- १६॥
असत्य की आयु नही, सत्य सनातन काल ।
ज्ञानी जन तो समझ गये, जीवन माया जाल 2-16

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥२- १७॥
नाश न कोई कर सके, व्यापक जो चहुँ ओर।
अविनाशी यह आत्मा, जिस पर चले न जोर HG2-17

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥२- १८॥
अजर अमर जीवात्मा, नाशवान यह देह।
अर्जुन जन्मे मरे नहीं, रखों युद्ध से नेह HG2-18

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥२- १९॥
मरा समझना, मारना, दोऊ आधे ज्ञान।
मरती है ना मारती, अमर आत्मा जान HG2-19

न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२- २०॥
नित्य सनातन आत्मा, नही देह के साथ।
मरती ना ये जन्मती, कभी समय के हाथ HG2-20

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२- २१॥
जाने जो यह आत्मा, नाशरहित और नित्य
मरवाने या मारने, नही करेगा कृत्य HG2-21

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥२- २२॥
बदल पुराने वस्त्र को, लेते नया चढ़ाय।
वैसे ही जीवात्मा, नई देह पा जाय HG2-22

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२- २३॥
शस्त्र जिसे ना मार सके, जला सके ना आग।
जल गिला ना कर सके, वायु करे ना भाग HG2-23

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२- २४॥
गले जले ना आत्मा, और टूट ना पाय।
नित्य सनातन है सभी, अचल स्थिर कहलाय HG2-24

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२- २५॥
व्यक्त नही होती कभी, होता नही विकार।
ऐसी है जब आत्मा, शोक करे बेकार HG2-25

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२- २६॥
किन्तु कहे तू आत्मा, फिरे लोक परलोक।
तो भी महाबली सुनो, उचित नही यह शोक HG2-26

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२- २७॥
निश्चित है जीना-मरना, सतत लोक परलोक।
संभव न इससे बचना, अनुचित तेरा शोक HG2-27

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२- २८॥
हैं जनम से पूर्व हम, भारत मृत्यु बाद।
इन दोनों के बीच में, फिर क्यों शोक विवाद HG2-28

आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२- २९॥
कोइ देखे अचरज से, करे आत्म की बात।
या फिर अचरज से सुने, कोइ न समझे जात HG2-29

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥२- ३०॥
पार्थ अमर यह आत्मा, रहती सबके देह।
तुझे नही अधिकार ये, करे शोक संदेह HG2-30

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥२- ३१॥
संकोच यह समुचित नही, भय न धर्म अनुसार।
धर्मयुद्ध में जब लड़े, क्षत्रिय का उद्धार HG2-31

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥२- ३२॥
हे पार्थ! यह अवसर है, खुला स्वर्ग का द्वार।
भाग्यवान क्षत्रिय वो, मिले युद्ध का भार HG2-32

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥२- ३३॥
छोड़ेगा जो युद्ध तू, खुले पाप के द्वार।
छोड़ स्वधर्म न यश मिले, जीवन का यह सार HG2-33

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥२- ३४॥
हो निन्दा इतिहास में, अपयश बारंबार ।
मृत्यु से भी बदतर है, बदनामी का भार HG2-34

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥२- ३५॥
छोड़ युद्ध जो भागता, लोग कहे डरपोक।
कायर कहे महारथी, बिगड़े दोनों लोक HG2-35

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥२- ३६॥
क्षमता पर शंका करें, बोल वचन के तीर
व्यंग्य बाण तुझ पर चले, घाव करे गंभीर HG2-36

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥२- ३७॥
वीरगति से स्वर्ग मिले, विजय मिली तो राज।
कौन्तेय! तू हो खड़ा, कर रण का आग़ाज़ HG2-37

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥२- ३८॥
हार-जीत, सुख-दुख रहे, लाभ व् हानि समान ।
भाव रहित जो युद्ध लड़े, मिले पुण्य का मान HG2-38

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥२- ३९॥
पार्थ! जो अब तक सुना, सांख्ययोग का बोध।
कर्मयोग से काम लो, मिटे मोक्ष अवरोध HG2-39

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥२- ४०॥
कर्मयोग के मायने, नही हानि या नाश।
थोड़ा भी जो कर्म करे, मुक्त हो भय विश्वास HG2-40

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥२- ४१॥
लक्ष्य कभी भटके नहीं, धर्म न छोड़े साथ ।
जिस नर में विवेक नहीं, नियति छोड़े हाथ HG2-41

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥२- ४२॥
लिपटा है जो भोग में, कर्म फलों की आस।
स्वर्ग गमन के मोह में, वेद वाक का दास HG2-42

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥२- ४३॥
फँसा काम के जाल में, पुनर्जन्म का फेर।
अर्जुन ऐसे जातक में, है लालच अति ढेर HG2-43

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥२- ४४॥
मन भटकता यही कही, लिपटा भोग विलास।
सम्भव नहीं समाधि हो, बुद्धी का हो नास HG2-44

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥२- ४५॥
तीन गुणों का फेर है, वेद विषय का ज्ञान।
राग द्वेष को छोड़ के, अर्जुन सत को जान HG2-45

यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२- ४६॥
बाढ़ जो आये यहाँ, सरवर का क्या काम।
परम ब्रह्म का बोध हो, नही वेद का नाम HG2-46

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥२- ४७॥
फल पर तेरा वश नही, कर्मों पर अधिकार।
फल की आशा हो नही, ना अकर्म आचार HG2-47

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥२- ४८॥
नहीं धनंजय लिप्त न हो, मन की समता साध।
सफल विफल जो भी रहे, कर कर्तव्य अबाध HG2-48

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥२- ४९॥
बुद्धि योग से धनंजय, बुरे कर्म को त्याग।
बुद्ध शरण की कामना, कृपण करे अनुराग HG2-49

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥२- ५०॥
कर्म करे समभाव जो, पापपुण्य तज जाय।
कर्म कुशलता से करे, जीव मुक्त हो पाय HG2-50

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥२- ५१॥
भक्तिभाव से कर्म करे, ज्ञानी फल को त्याग।
जन्म चक्र से मुक्त रहे, मिलता मोक्ष सुभाग HG2-51

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२- ५२॥
मोह जाल के जंगल से, बुद्धि लगेगी पार।
यात्रा यें सन्यास की, सुना हुई बेकार HG2-52

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥२- ५३॥
सुने ज्ञान से हो परे, हो मन निश्चित स्थान।
ईश्वर में बुद्धि रहे, मिले योग तू जान 2-53

अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥२- ५४॥
स्थितप्रज्ञ है आदमी, भाषा क्या भगवान।
जो स्थिर कैसे बोलता, किस विध से पहचान 2-54

श्रीभगवानुवाच
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥२- ५५॥
कामनाएँ त्याग दे, समता मन कहलाय।
आत्मज्ञान पहचान ले, स्थिरबुद्धि कहलाय HG2-55

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥२- ५६॥
दुख नहीं कर सके दुखी, सुख का ना हो भान।
राग क्रोध भय ना रहे, स्थिर बुद्धि हो जान HG2-56

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥२- ५७॥
मोह नही बांधे जिसे, है शुभ अशुभ समान।
नही ख़ुशी ना द्वेष हो, स्थिर बुद्धि हो जान HG2-57

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२- ५८॥
कछुआ ज्यों भीतर छुपे,, हो विषयों से दूर।
अंकुश जो मन पे रखे, स्थिर है बुद्धि ज़रूर HG2-58

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥२- ५९॥
विषयों से जो दूर रहे, पाले प्रत्याहार।
रस जाने पर त्याग दे, होवे बेड़ा पार HG2-59

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥२- ६०॥
सदा प्रभावी इन्द्रियाँ, विचलित विवेकशील।
अर्जुन हार न मानना, रहना प्रयत्नशील HG2-60

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥२- ६१॥
जो मुझमें तल्लीन हो, मन पर अंकुश होय।
वश में रख के इंद्रियाँ , स्थिर बुद्धि वो होय HG2-61

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥२- ६२॥
भौतिक चिंतन जो करे, आसक्त भाव मन होय
राग से जन्मे कामना, काम क्रोध को बोय HG2-62

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥२- ६३॥
क्रोध मोह का जन्म दे, चेतन मारा जाय।
चित्त नाश बुद्धि हरता, पौरुष ही गिर जाय HG2-63

रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥२- ६४॥
राग द्वेष से मुक्त रहे, हो इंद्रियाँ अधीन।
आत्म को वश मे रखे, रहे वही स्वाधीन HG2-64

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥२- ६५॥
कृपा प्रभु की जब मिले, भागे सब दुख दूर
मानव स्थिरबुद्धि बने, खुशियाँ रहे न दूर HG2-65

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥२- ६६॥
संयत बुद्धि की कमी, शांति कभी ना होय।
जो शांति की हो कमी, आनंदित क्या होय HG2-66

इन्द्रियाणां हि चरतां यन्मनोऽनु विधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥२- ६७॥
वायु जैसे बहा चले, पानी चलती नाव।
वैसे इन्द्री ले चले, आसक्ति संग भाव HG2-67

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२- ६८॥
हे अर्जुन समझ उसकी, स्थिर बुद्धि का राज।
रहे नियंत्रित इंद्रियाँ, विषय बन्द आवाज HG2-68

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥२- ६९॥
सोते हैं सब लोग जब, ज्ञानी करते बात।
अगर जागते लोग सब, ज्ञानी समझे रात HG2-69

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥२- ७०॥
विचलित ना सागर हुआ, नदियाँ मिले हज़ार।
बनी शांत बुद्धि रहे, इच्छा उठे हज़ार HG2-70

विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः ।
निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥२- ७१॥
कामनाएें जो तज दे, तजे अहं और मोह।
उसको ही शांति मिले, आनंदित आरोह HG2-71

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥२- ७२॥
पाये जो यह दिव्य दशा, नही मोह का ध्यान।
परमानंद उसको मिले, मिले अंत निर्वाण HG2-72

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः ॥ २ ॥

3. तृतीयोऽध्याय: कर्मयोग[सम्पाद्यताम्] ॐ
अर्जुन उवाच
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३- १॥
कहे जनार्दन आप ही, कर्म से उत्तम ज्ञान।
क्यूँ मुझसे केशव कहे, लो अपनो की जान HG3-1

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३- २॥
मिश्र वचन तेरे बड़े, बुद्धि मेरी भरमाय।
अंत भला जो हो मेरा, कहिये कोई उपाय HG3-2

श्रीभगवानुवाच
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३- ३॥
पहले ही मैंने कहा, दो मार्ग सुन पार्थ।
ज्ञान योग पे कुछ चले,कुछ भक्ति भावार्थ HG3-3

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३- ४॥
कर्म त्याग से ना मिले, फल मुक्ति का मार्ग।
सन्यासी भी पा न सके, सिद्धि का सन्मार्ग HG3-4

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३- ५॥
ना सम्भव हर जीव को, कर्म सभी दे छोड़।
गुण जगत के विवश करे, नियम सके ना तोड़ HG3-5

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥३- ६॥
अंगों को वश में रखे, मन को रख ना पाय।
एेसे जातक झूठ है, कपटी वो कहलाय HG3-6

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३- ७॥
हे अर्जुन है श्रेष्ठ वही, मन पर जिसकी रोक।
करे काम हरदम सही, फल का मोह न शोक HG3-7

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥३- ८॥
पार्थ सदा अकर्म से, होते कर्म महान।
बिना काम आलस चढ़े , कर्म ही तन की जान HG3-8

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३- ९॥
कर्म न हो बन्धन कभी, कर्म यज्ञ सा होय।
हे अर्जुन बस धर्म करो, राग द्वेष को खोय HG3-9

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥३- १०॥
रचा ब्रह्म ने यज्ञ से, आदि काल में जीव।
कामधेनु वरदान से, प्रजनन करे सजीव HG3-10

देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३- ११॥
पोषण देवों का करो, पोषण करते देव।
आपस में पोषण करे, सबका भला सदेव HG3-11

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३- १२॥
बिन माँगे दे देवता, कर्म हो जब निष्काम।
भोग बिना भुगतान के, चोरों का है काम HG3-12

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३- १३॥
यज्ञशेष उपभोग करे, पाप मुक्त हो जाय।
वो जातक पापी बने, भोजन ख़ुद ही खाय HG3-13

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३- १४॥
कर्म यज्ञ का मूल है, कर दे जो बरसात।
अन्न साथ जल चाहिए, जीव दाल और भात HG3-14

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३- १५॥
वेद कर्म का मूल है,, वेद ब्रह्म का ज्ञान।
सर्वव्यापी परमात्मा, सब में मिले समान HG3-15

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३- १६॥
जो जन सृष्टि चक्र का , करे नही सम्मान
दास बने वो देह का, व्यर्थ है उसकी जान HG3-16

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥३- १७॥
मानस में आनन्द हैं, भीतर में सन्तोष।
आत्मा मे तृप्ति रहे, नही कर्म जयघोष HG3-17

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३- १८॥
कुछ करने का अर्थ नही, अकर्मण्यता मान।
जो मन में ना स्वार्थ हो, महापुरुष वो जान HG3-18

तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥३- १९॥
कर्म करो तुम इसलिये, आसक्ति को त्याग।
परमात्मा से जा मिले, बिना किये वो राग HG3-19

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥३- २०॥
ज्ञानी पाये मोक्ष को, कर्म किये निष्काम।
चाहे तु जन कल्याण भी, करले कर्म निष्काम HG3-20

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३- २१॥
उत्तम जन जैसा करे, वैसा करते लोग।
सकल जगत को है लगा, अनुगामी का रोग HG3-21

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥३- २२॥
नही प्राप्ति के योग्य कुछ, ना लोकों में काम।
मैं अर्जुन!केशव कहे, फिर भी करता काम HG3-22

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥३- २३॥
अनुसरण में सब मेरे, देख रहे दिन रात।
हानि की संभावना, बिन सोचे करूँ बात HG3-23

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥३- २४॥
काम नहीं जो मैं करूँ, तीन लोक हो नाश।
कारण इसका मैं बनू, जीवन होगा नाश HG3-24

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥३- २५॥
अज्ञानी जो कर्म करे, आसक्ति का भाव।
पंडित भी है काम करे, जनहित का हो भाव HG3-25

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥३- २६॥
ज्ञानी कभी न तोड़ते, अनपढ का विश्वास।
रखे धरम पे आस्था, ज्ञानी रहते पास HG3-26

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥३- २७॥
करती है सब प्रकृति, देती हमको मान।
अहंकार का रोग जिसे, करता ख़ुद को जान HG3-27

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥३- २८॥
रखता योगी ज्ञान का, गुण कर्मो का ध्यान
आसक्ति होती नही, गुण से गुण पहचान HG3-28

प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥३- २९॥
कुदरत से मोहित बड़े, गुण कर्मों के साथ।
ज्ञानी विचलित ना रहे, मन्दबुद्धि के हाथ HG3-29

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥३- ३०॥
अंतर्यामी आत्मा, दे करमों की भेंट।
आस मोह दुःख त्याग के, करे शत्रू-आखेट HG3-30

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३- ३१॥
जो मेरे पथ पर चले, शंका बिन विश्वास।
करम चक्र से मुक्ति मिले, रखे मोक्ष की आस HG3-31

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥३- ३२॥
जो मुझसे सहमत नहीं, दोषारोपण काम।
वो अज्ञानी मूर्ख है, रहे न उसका नाम HG3-32

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३- ३३॥
वश में सभी स्वभाव के, हो ज्ञानी या लोक।
प्रकृति ही सर्वोपरि, कौन सका है रोक HG3-33

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३- ३४॥
राग द्वेष को त्याग के, लें विषयों को जीत।
शत्रू यही सबसे बड़े, दोनों मन के मीत HG3-34

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३- ३५॥
उत्तम दूजे धर्म से, गुण रहित निज धर्म
अंत स्वधर्म कल्याण भव, दूजा भय का मर्म HG3-35

अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥३- ३६॥
हे केशव! अर्जुन कहे, मुझे बताये आप।
कौन बने मन प्रेरणा, क्यों करता ये पाप HG3-36

श्रीभगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥३- ३७॥
रजस करावे कामना, काम क्रोध का मूल।
काम कराता पाप है, काम वासना शूल HG3-37

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३- ३८॥
ज्यों धुयें से आग ढंके, और दर्पण को धूल।
जीव ढंके है कोख को, ज्ञान को कामी शूल HG3-38

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३- ३९॥
इच्छा ऐसी आग है, कभी न जो बुझ पाय।
इससे ना दुश्मन बड़ा, ज्ञान भस्म हो जाय HG3-39

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥३- ४०॥
मन, बुद्धि व इंद्रियाँ , बड़े काम की जान।
ग्यान को भी वश करे, पथ का रहे न भान HG3-40

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञान विज्ञान नाशनम् ॥३- ४१॥
हे अर्जुन कर इस तरह, मन तेरे वश होय।
शत्रू ज्ञान विज्ञान का, नाश मूल से होय HG3-41

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥३- ४२॥
तन से बड़ी है इंद्रियाँ , मन को उत्तम मान।
बुद्धि मन से है बड़ी, आत्मा सबकी जान HG3-42

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥३- ४३॥
श्रेष्ठ आत्मा जानकर, बुद्धि से मन मार।
शत्रू रूप यह कामना, कर इसका संहार HG3-43

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः ॥ ३ ॥

4. चतुर्थोऽध्याय: ज्ञानकर्मसंन्यासयोग[सम्पाद्यताम्] ॐ

श्रीभगवानुवाच
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥४-१॥
इस अविनाशी योग का, दिया सूर्य को ज्ञान।
रवि कहे मनु ,पुत्र से,, मनु इक्ष्वाकु जान HG4-1
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥४-२॥
परम्परा से योग बढ़ा,, बना राजऋषी ज्ञान।
लुप्तप्राय फिर हो गया, कई काल तक ज्ञान HG4-2

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥४-३॥
भक्त सखा तू है मेरा,, दिया पुरातन ज्ञान।
सबसे उत्तम ज्ञान यही, रहस्य उम्दा जान HG4-3

अर्जुन ने कहा..
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४-४॥
आदिकाल से है रवि, जन्मा तू इस काल।
क्यों मानू इस बात को, सूर्य तुम्हारा बाल HG4-4

श्रीभगवानुवाच
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४-५॥
सुन तप रत, मैने, तुने , जन्म लिये है अनेक।
तुम्हे नही कुछ याद अब, याद मुझे हर एक HG4-5

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥४-६॥
अविनाशी अजन्मा हूँ, जीवों का भगवान।
स्थिर हो अपनी शक्ति में, बन जाता इंसान HG4-6

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥
हो अधर्म का जब प्रचार, धर्म का होता नाश।
धरता हूँ मैं रूप स्वयं, करु जगत मे वास HG4-7

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥
साधू जन को तारना, पापी मन का नास।
धर्म स्थापना के लिये , धरती करु निवास HG4-8

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥४-९॥
जन्म कर्म अलौकिक मम, समझे जो यह ज्ञान।
फिर ना लेता जन्म वो, मिलता मुझको आन HG4-9

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥४-१०॥
राग भय रोष जब मिटे, मुझमें भक्त समाय
मुझ पर आश्रित भक्तगण, रूप मेरा ही पाय HG4-10

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४-११॥
हे अर्जुन जो मुझे भजे, मैं भी भजू समान।
पालन करते है सभी, और करें गुणगान HG4-11

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४-१२॥
चाह कर्मफल की रखते, जपे देव हर बार
इस मनुष्य के लोक में, फल मिलता तैयार HG4-12

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥४-१३॥
चार वर्ण मैंने किये, गुण कर्मों को जान।
हूँ सृष्टि रचयिता पर, मुझे अकर्ता मान HG4-13

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥४-१४॥
फल मेरी इच्छा नहीं, कर्म करूँ निष्काम।
बंधे नही वो कर्म से, ले तत्वों से काम HG4-14

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥४-१५॥
कर्म किये है इसी तरह, सन्तों ने चिरकाल।
अनुसरण तू भी कर ले, पूर्वज कर्म कमाल HG4-15

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥४-१६॥
कर्म और अकर्म क्या, ज्ञानी भी भरमाय।
कर्म तत्व मुझसे समझ, कर्ममुक्त हो जाय HG4-16

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४-१७॥
कर्म क्या है जान ले, अकर्म को भी जान।
विकर्म को भी समझना, कर्म गहनता ज्ञान HG4-17

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥४-१८॥
देखे कर्म अकर्म मे, जो अकर्म में कर्मं
बुद्धिमान मानव वही, योगी से है कर्म HG4-18

यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४-१९॥
बिन संकल्पित कामना, किये धर्म से कर्म।
कर्म यज्ञ में भस्म किये, पंडित का यही धर्म HG4-19

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥४-२०॥
कर्मफल में जो नही, या आश्रित संसार।
ईश्वर में जो लीन है, कर्म न उसका भार HG4-20

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४-२१॥
अंत:करण जीता जिसने, किया भोग का त्याग।
कर्म एेसे मानव के, पाप नहीं है भाग HG4-21

यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥४-२२॥
प्राप्ति से संतुष्ट जो, नही जलन का भाव।
ध्यान जिसे सुख दुःख नही, रहता कर्म अभाव HG4-22

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४-२३॥
मोह माया नही रहे , रहे ईश में ध्यान।
ऐसा मानव यज्ञ करे, कर्म विलय हो जान HG4-23

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥४-२४॥
द्रव्य अर्पण और हवन, तीनो भी हो ब्रह्म।
क्रिया साथ ही ब्रम्ह स्वरूप, फल योगी का ब्रह्म HG4-24

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥४-२५॥
पूजे योगी देव को, करे यज्ञ अनुष्ठान।
कुछ पूजे परब्रह्म को, दे खुद का बलिदान HG4-25

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥४-२६॥
श्रोत्रादि रख इन्द्रियाँ, हवन करे कुछ लोग।
इन्द्रिय अग्नि में हवन, शब्दादि कुछ योग HG4-26

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥४-२७॥
सकल क्रियायें प्राण की, करे प्रकाशित ज्ञान
आत्म संयम योगरूप, करे अग्नि को दान HG4-27

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४-२८॥
अर्पित करते यज्ञ में, लोग द्रव्य तप योग।
एेसे भी व्रत धारक है, तजे ज्ञान भी लोग HG4-28

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥४-२९॥
लगकर प्राणायाम मे , करे प्राण का हवन।
लेन देन यह साँस का, इक दूजे को अर्पण HG4-29

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥४-३०॥
हवन प्राण का प्राण में, कर नियमित आहार।
पाप यज्ञ से नाश करें, समझ यज्ञ का सार HG4-30

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥४-३१॥
यज्ञ शेष का भोग करे, मोक्ष ज्ञानी पाय।
जन जो करते यज्ञ नही, दुख सर्वत्र ही पाय HG4-31

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥४-३२॥
है जगत में यज्ञ कई, मिले ब्रह्म की ओर।
कर्म से उत्पन्न हो, मिले मोक्ष का छोर HG4-32

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥४-३३॥
ज्ञानयज्ञ ही श्रेष्ठ है, द्रव्य यज्ञ से पार्थ।
ज्ञानयज्ञ की अग्नि में, भस्म कर्म के स्वार्थ HG4-33

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥४-३४॥
ज्ञानी की जाओ शरण, जो लेना हो ज्ञान।
प्रश्न मनन और चरण से, मिले तत्व का ज्ञान HG4-34

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥४-३५॥
मिले ज्ञान ऐसा हमे , करे मोह का अंत।
मिटे भेद सब जीव में, हो जाये मन सन्त HG4-35

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥४-३६॥
चाहे तू पापी परम्, हो जायेगा पार
पकड़े नौका ज्ञान की, तर जाये संसार HG4-36

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥४-३७॥
हे अर्जुन ज्यों अग्नि से, ईंधन का हो नाश।
ज्ञानाग्नि से उसी तरह, सब कर्मों का ह्वास HG4-37

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥४-३८॥
नही मिले संसार में, कारक ज्ञान समान।
पावन करता आत्मा, कर्मयोग का ध्यान H4-38

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥४-३९॥
वश में जिसके इंद्रियाँ, मन में श्रध्दा भाव।
वो ज्ञानी तत्पर बने, रहे न साथ अभाव H4-39

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥४-४०॥
अज्ञानी श्रद्धा बिना, संशय से भरपूर।
ऐसे मानव नष्ट हो, है हर लोक सुदूर H4-40

योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥४-४१॥
अर्जुन कर्म विवेक से, कर संशय का नाश
अर्जुन, कर्म बँधे नहीं, मानव का विश्वास HG4-41

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४-४२॥
हे अर्जुन तु संशय को, करो ज्ञान से दूर।
कर्मयोग में स्थिर हो, भाग न रण से दूर HG4-42

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४ ॥

5. पञ्चमोऽध्याय: कर्मसंन्यासयोगः [सम्पाद्यताम्] ॐ

अर्जुन उवाच
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५- १॥
हे केशव निश्चित करे, उचित रहे क्या बात।
कर्म योग, सन्यास में, अच्छी है क्या बात HG5-1

श्रीभगवानुवाच
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५- २॥
दोनों ही कल्याण करे, कर्मयोग – सन्यास।
होत श्रेष्ठ केशव कहे, कर्म योग प्रवास HG5-2

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५- ३॥
कर्मयोगी, तपस्वी लगे, द्वेष रखे ना राग।
पार्थ उसे मुक्ति मिले,करे मोह का त्याग HG5-3

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५- ४॥
अज्ञानी ही अलग कहे, कर्मयोग सन्यास।
दोनों से भगवन मिले, सम्यक करे प्रयास HG5-4

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं सांख्यं च योगं च यः पश्यति स: पश्यति ॥५- ५॥
मोक्ष ज्ञानयोगी चखे, कर्मयोगी भी पाय।
फर्क न दोनों में कहीं, ज्ञानीजन समझाय HG5-5

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५- ६॥
कर्मयोग अनुभव बिना,कठिन मार्ग सन्यास।
कर्म समर्पित जब करे, रहे ब्रम्ह के पास HG5-6

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५- ७॥
वश में जिसके मन रहे,ली इन्द्रियाँ जीत।
नहीं लिप्त जो कर्म में, रहे आत्म का मीत HG5-7

नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्श्रृण्वन्स्पृशञ्जिघ्रन्नश्नन्‌गच्छन्स्वपञ्श्वसन् ॥५- ८॥
देख, सुन, छू, सूंघ, चख, सोते, चलते, साँस।
सांख्ययोगी तत्व धनी, काज न समझे ख़ास HG5-8

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५- ९॥
पकड़े बोले या तजे, खुली आँख या ध्यान
अलग अलग है इन्द्रियाँ, सबका अपना मान HG5-9

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५- १०॥
आसक्ति को त्यागकर, करता अपना काम।
कर्म उसे छूता नहीं, कीच कमल सा धाम HG5-10

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥५- ११॥
आसक्ति को त्यागकर, योगी करता काम।
तन मन बुद्धि इंद्रियाँ, करती अपना काम HG5-11

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥५- १२॥
शांती कर्मठ को मिले,करके फल का त्याग।
कर्म बंधन में फँसे, रखे काम से राग HG5-12

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५- १३॥
जिसके वश अन्तःकरण, कर्म का रखे न भार।
करवाये ना खुद करे, देह सुखी नौ द्वार HG5-13

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५- १४॥
नही प्रभु जी करते है, ना करवाते काम
योग न देता कर्मफल, वृत्ति का अंजाम HG5-14

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥५- १५॥
ईश्वर भी ग्रहण न करे, पुण्य रहे या पाप।
ढका ज्ञान, अज्ञान से, मोहित मानव आप HG5-15

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥५- १६॥
आत्मज्ञान प्रकाश से, जाता है अज्ञान
फैले ज्ञान प्रकाश का, चमके सूर्य समान HG5-16

तद्‌बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥५- १७॥
मन बुद्धि सत् चित् आनन्द, निरंतर एक ही भाव।
पापरहित ज्ञानी पुरुष, परमगती को पाव HG5-17

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥५- १८॥
गुणी विनयवत ब्राह्मण, गाय रहे या श्वान।
हाथी या चाण्डाल हो, ज्ञानी एक समान HG5-18

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥५- १९॥
मन जिसका समभाव है, जीत लिया संसार।
है पवित्र परमात्मा, हो भवसागर पार HG5-19

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥५- २०॥
प्रिय प्राप्ति में ख़ुशी नहीं, अप्रिय भी स्वीकार।
भाव सदा ही सम रहे, ईश्वर करते प्यार HG5-20

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥५- २१॥
राग नहीं जब जगत से, आत्म सुख को पाय
ब्रम्हलीन योगी बने, अक्षय सुख पा जाय HG5-21

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥५- २२॥
आदि हो या फिर अंत में, भोग दुखों का योग।
अर्जुन ज्ञानी जानते, इंद्रि सुख है रोग HG5-22

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥५- २३॥
जग छोड़ने से पहले, काम क्रोध का त्याग।
वो नर ही बलवान है, योगी उसका राग HG5-23

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥५- २४॥
जो जन पाये अंदर ही, सुख आनंद व ज्ञान
परम ब्रह्म को प्राप्त करे, योगी ऐसा जान HG5-24

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥५- २५॥
पाप नष्ट जिसके हुये, काटे संशय ज्ञान।
हितकारी हर जीव का, मिले ब्रम्ह तू जान HG5-25

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥५- २६॥
काम क्रोध से हो रहित, अगर आत्म का ज्ञान
ऐसे ज्ञानी पुरुष में, ब्रह्म रहे विद्यमान HG5-26

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥५- २७॥
विषय भोग करता नही,रखता दृष्टि सुजान।
प्राण नियंत्रित जो करे, रख कर श्वास समान HG5-27

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥५- २८॥
इन्द्रियाँ मन बुद्धि जीत,मोक्षपरायण जीव
क्रोध भय से रहित रहे, रखे मोक्ष की नींव HG5-28

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥५- २९॥
भक्त यज्ञ तप भोगता, बने महेश्वर लोक।
स्वार्थ रहित प्रेमी बने, तय शांती परलोक HG5-29

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५ ॥

6. षष्ठोऽध्याय: आत्मसंयमयोग[सम्पाद्यताम् ॐ

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥६- १॥
चिंता फल की कभी न हो, करे योग्य ही काम।
सच्चे सन्यासी बने, साधु महज है नाम HG6-1

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥६- २॥
अर्जुन योगी कौन है, सन्यासी पहचान।
जो त्यागे संकल्प नही, योगी तू ना मान HG6-2

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥६- ३॥
एक मार्ग है कर्म ही, पाना चाहे योग।
जान लिया जब योग है, शांती कर्म संयोग HG6-3

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥६- ४॥
भोगे ना जो इन्द्रियाँ, नही कर्मफल भान।
छोड़े जो संकल्प सब, योगी उसको मान HG6-4

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥६- ५॥
बढ़ तू ऊपर ही सदा, नीचे मत रख चाल।
तू ही अपना मित्र है, तू ही शत्रु का जाल HG6-5

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६- ६॥
मन वश में जिसने किया, मित्र वो अपना आप।
जो मन के वश में रहे, स्वतः शत्रु का श्राप HG6-6

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥६- ७॥
स्व जीत से चैन मिले, ईश्वर भी मिल जाय।
सर्दी गर्मी सुख दुख हो, यश निन्दा न सताय HG6-7

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६- ८॥
विद्या से जो तृप्त हो, लिए इन्द्रियाँ जीत।
माटी को सोना कहे, योगी की यह रीत HG6-8

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६- ९॥
भाव सदा समान रखे, अंतर का नही भाव।
मित्र शत्रु हो ग़ैर सगा, पापी संत समभाव HG6-9

योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥६- १०॥
योगी खोजे हर समय, लगातार एकांत
इच्छारहित अपरिग्रही, मन को रखते शांत HG6-10

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥६- ११॥
साफ़ जगह आसन बिछा, स्थिर मन रख निज पास।
ऊँचा ना, नीचा नही, वस्त्र, मृगचर्म घास HG6-11

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥६- १२॥
चित् इंद्रियाँ हो वश में, मन का रखे ध्यान।
योगी योगाभ्यास में , आसन का सम्मान HG6-12

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥६- १३॥
काया मस्तक और गला, रख ले अचल समान।
स्थिर दृष्टि पे नासिका, चारों दिशा न ध्यान HG6-13

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६- १४॥
मन निर्भय और शान्त हो, ब्रह्मचारी व्रत मान
संयत हो बैठा रहे , मुझ में रख के ध्यान H6-14

युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥६- १५॥
जिसका मन वश में रहे, सदा रहे जो योग।
चैन मिले हर हाल में , मुझ से हो संयोग H6-15

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥६- १६॥
अर्जुन एेसा योग है, भूख ख़ाय ना पाय
सोय जाग अंतर नही, सिद्ध नही हो पाय HG6-16

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥६- १७॥
यथायोग्य खाये फिरे, कर के उचित प्रयास।
यथायोग्य सोये जगे , योग करे दुख नाश HG6-17

यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥६- १८॥
वश में चित्त पूरा रहे, आत्म में मिल जाय।
काम इच्छा रहे नही, योगी वह कहलाय HG6-18

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥६- १९॥
दीप नही है काँपता , हो जो वायु अभाव।
चित्त दीप है योगी का , अनुशासन का भाव HG6-19

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥६- २०॥
एकाग्रता अभ्यास से, शांत चित्त को पाय।
आत्मा से आत्मा दिखे, परमानंद को पाय HG6-20

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥६- २१॥
अतीन्द्रिय आनन्द मिले, सुक्ष्म बुद्धि से पाय
विचलित वो होवे नही , योगी स्थित रह जाय HG6-21

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥६- २२॥
पा ले जब परमात्म को, समझ उच्चत्तम बात।
विचलित वो होवे नही, चाहे हो आघात HG6-22

तं विद्याद्‌दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥६- २३॥
दुख दुनिया संयोग से, अलग वही जो योग।
जोश व धीरज से करे, विचलित चित्त न रोग HG6-23

संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥६- २४॥
उपजे संकल्पित कामना, करते उनका त्याग।
इन्द्रियों को वश करे, मन में ना हो राग HG6-24

शनैः शनैरुपरमेद्‌बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥६- २५॥
धीरे धीरे साधना, बुद्धि वश हो जाय।
करें न और विचार अब, चित्त पकड़ में आय HG6-25

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥६- २६॥
मन चंचल है स्थिर नहीं, भागे इत उत ओर।
क़ाबू उसको कीजिये, पकड़े मन की डोर HG6-26

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥६- २७॥
शांत मन जो पाप रहित, शांत रजोगुण होय।
एक हुआ परब्रम्ह से, आनंद अनुभव होय HG6-27

युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥६- २८॥
पापरहित योगी हुआ, अंतरमन में योग।
परमसत्य से जो जुड़ा, परमानंद का भोग HG6-28

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥६- २९॥
आत्मा सब में दिखे, भूत आत्म समान।
ब्रम्हलीन योगी सदा, देखे एकही जान HG6-29

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६- ३०॥
देखे जो सर्वत्र मुझे, मुझमे सबको पाय।
छुप ना वो मुझसे सके , छुपा न मुझसे जाय HG6-30

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥६- ३१॥
देख मुझे हर जीव में, भजता एेक समान।
विद्यमान मुझमे रहे, वह योगी विद्वान् HG6-31

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥६- ३२॥
अपनी भाँति सब जगह, देखे पार्थ समान।
सम सुख या तो दुख रहे, योगी उत्तम जान HG6-32

अर्जुन उवाच
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥६- ३३॥
पथ योग जो आप कहे, मधुसूदन तू जान।
चंचल मन स्थिर ना रहे, मेरा ये अनुमान HG6-33

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्‌दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥६- ३४॥
केशव मन चंचल रहे, हठ में है बलवान।
ज्यों वायु वश है कठिन, दुष्कर ऐसा जान HG6-34

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥६- ३५॥
हे वीर संदेह नहीं, मन वश भारी काम।
बैरागी अभ्यास से, अर्जुन मन को थाम HG6-35

असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥६- ३६॥
असंयत मन योग नहीं, एेसी मेरी राय।
मन को वश कर जो करे, अात्मयोग वह पाय HG6-36

अर्जुन कहे।
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥६- ३७॥
योग में जो श्रद्धा रखे, मन विचलित हो जाय।
नही योग केशव मिले , वो जन किस गति जाय HG6-37

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥६- ३८॥
बादल बिछड़े नष्ट हो, योग मिले ना भोग।
योगी भटके मोह में , केशव कैसा रोग HG6-38

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥६- ३९॥
यह मेरा संदेह हैं, दूर करे प्रभु आप।
नही आपसा और है, दूर करे संताप HG6-39

कृष्ण कहे।
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद्‌दुर्गतिं तात गच्छति ॥६- ४०॥
अर्जुन होता नाश नही, लोक होय परलोक।
जो रहते कल्याण पथ, कोइ सके ना रोक HG6-40

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥६- ४१॥
जो योगी असफल रहे, पवित्र लोक पश्चात।
अच्छा कुल स्वागत करे, व्यर्थ कुछ नही पार्थ HG6-41

अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥६- ४२॥
या जन्म ऐसे कुल सदा, बुद्धिमान पहचान।
दुर्लभ ऐसे जन्म है, अर्जुन ऐसा जान HG6-42

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥६- ४३॥
पूर्व जन्म की चेतना, बारम्बार सुयोग।
अर्जुन पुन:प्रयास करे, जन्म करे उपयोग HG6-43

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६- ४४॥
पूर्व जन्म अभ्यास से, फिर आकर्षित होत।
योग के जिज्ञासु बने, जले न तप की जोत HG6-44

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६- ४५॥
देखा सतत प्रयास से, योगी मिटते पाप।
बाद अनेको जन्म भी, मिलता परम् प्रताप HG6-45

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६- ४६॥
ज्ञानी हो या तपस्वी, योगी बड़ा महान।
सत्यकाम कर्मी बड़ा, योगी अर्जुन जान HG6-46

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥६- ४७॥
अन्तर में मुझको रखे, उत्तम योगी जान।
भक्ति से मुझको भजे, योगी परम महान HG6-47

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥ ६ ॥
इतिश्री छठा अध्याय

7. सप्तमोऽध्याय: ज्ञानविज्ञानयोग[सम्पाद्यताम्] ॐ
श्रीभगवानुवाच
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७- १॥
मुझ में हो आसक्त तुम, पार्थ योग अभ्यास।
निश्चित मुझको जान सको,सुन लो करो प्रयास HG7-1

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥७- २॥
अब मै तुमसे कह रहा, पूर्ण दिव्य विज्ञान।
अर्जुन जिस को जानकर, शेष रहे ना ज्ञान HG7-2

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥७- ३॥
कई हजार में एक ही, करता सिद्ध-प्रयास।
सिद्धों में से एक मगर, मुझको जाने ख़ास HG7-3

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥७- ४॥
भू जल अग्नि वायु गगन,मन बुद्धि अहंकार।
है मेरी प्रकृति यही, यही मूल यह सार HG7-4

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥७- ५॥
आठ शक्तियाँ जड़ रहे, उत्तम शक्ति जान।
जीव बिना ये जग नहीं, परम् पार्थ तू मान HG7-5

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥७- ६॥
मै ही जीव अजीव हूँ, सबका कारण जान।
आदि रहे या अंत हो, मुझको कारण मान HG7-6

मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७- ७॥
मुझसे कुछ श्रेष्ठ नहीं, धनन्जय ऐसा जान।
मुझमें सब बँधे हुये, धागा माला मान HG7-7

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥७- ८॥
अर्जुन जल में स्वाद मैं, सोम सूर्य की आग।
वेदों का भी शब्द मैं, मैं मानव शक्ति जाग HG7-8

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥७- ९॥
मैं ही भू की गंध हूँ, मैं ही अग्नि का तेज़।
जीवों में मैं जीव हूँ, तपस्वियों का तेज़ HG7-9

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥७- १०॥
सब जीवों का बीज मैं, पार्थ सनातन जान।
विद्वानों की बुद्धि मैं, मैं ही तेज़ महान HG7-10

बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥७- ११॥
बलवानों का बल सदा अनासक्त निष्काम।
धर्मपरायण हे अर्जुन , शास्त्र सम्मत काम HG7-11

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥७- १२॥
मुझसे ही गुण हैं सभी, रज तम सत तू मान।
हर गुण में मै ही सदा, मुझे गुणरहित जान HG7-12

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥७- १३॥
तीन गुणों के भाव से, यह सारा संसार।
मोहित जग ना जानता, मेरा यह विस्तार HG7-13

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥७- १४॥
पार करना कठिन रहे, दिव्य सगुण संसार।
जो मानव मुझ को भजे, बेड़ा उसका पार HG7-14

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥७- १५॥
शरण मेरी आत नहीं, मूढ़ अधम जो होय।
भ्रमित ज्ञानी दूर रहे, असुर जाने न मोय HG7-15

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥७- १६॥
चार लोग भजते मुझे, अर्जुन अच्छे लोग।
ज्ञानी जिज्ञासु दुखी, लोभी जैसे लोग HG7-16

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥७- १७॥
उत्तम ज्ञानी चार में, ख़ास भक्त तू मान।
मै भी उसको प्रिय रहू, प्रिय मुझे वो जान HG7-17

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥७- १८॥
सब ये लोग उदार है, ज्ञानी उत्तम होय।
मुझमे ही वें बस रहे, परम मिलेगा तोय HG7-18

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥७- १९॥
अनेक जन्म के अंत में, ज्ञानी मुझको पाय।
वासुदेव मुझको समझ ,भज दुर्लभ कहलाय HG7-19

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥७- २०॥
ज्ञान मिटे कामी पुरुष, भजते नाना देव।
लोग भटके इधर उधर, मिले ना वासुदेव HG7-20

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥७- २१॥
जो भजता जो देवता, श्रद्धा रखता खास
स्थिर वो श्रद्धा करूँ, मिले देवता ख़ास HG7-21

स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥७- २२॥
पूजे देव विशेष जो, करता मन से ध्यान।
पूरी होवे कामना, मेरे द्वारा जान HG7-22

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥७- २३॥
अल्पबुद्धि फल क्षणिक रहे, फल होता है नाश।
देवलोक पूजन मिले, मै ही भक्त आवास HG7-23

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥७- २४॥
मन्दबुद्धि समझे मुझे, हूँ प्रकट निराकार।
परमरूप नहीं जानते, देते है आकार HG7-24

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥७- २५॥
प्रगट नही सबके लिए, माया चारों ओर।
मूढ़ मुझे समझे नहीं, मै अविनाशी मोर HG7-25

वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥७- २६॥
है अर्जुन मै जानता, भूत और हर काल।
जानू भावी जीव को, लोग न जाने चाल HG7-26

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥७- २७॥
राग द्वेष का उदय ही पार्थ मोहिनी चाल।
जीव फँसते मोह में, मिलता माया जाल HG7-27

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥७- २८॥
नष्ट पाप जिनके हुये पावन जिनके काम।
मुक्त मोह से वो रहे, भजते मेरा नाम HG7-28

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥७- २९॥
ज़रा मरण से मुक्ति मिले, शरणागत जो होय।
ब्रह्म रुप वो जानते, कर्म अध्यात्मिक होय HG7-29

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥७- ३०॥
देव, जगत या यज्ञ हो, मेरा ही प्रताप।
जो जाने इस बातको, मृत्यु लगे नही पाप HG7-30

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७ ॥

8. अक्षरब्रह्मयोग[सम्पाद्यताम्] ॐ

अर्जुन उवाच
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥८- १॥
ब्रह्म, आत्मा, कर्म क्या? कह पुरुषोत्तम राज।
भौतिक जग समझा मुझे, देव जगत का राज HG8-1

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥८- २॥
हे मधुसूदन दो बता, यज्ञ, देह में कौन?
कैसे जाने भक्त तुझे, अंतकाल जब मौन HG8-2

श्रीभगवानुवाच
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥८- ३॥
अविनाशी जीव ब्रह्म हैं, आध्यात्मिक स्वाभाव।
जीव कोई काम करे, रहे कर्म का भाव HG8-3

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥८- ४॥
भाव जगत का परिवर्तन, पुरुष देव कहलाय।
बसता हूँ हर जीव में, जीव परम् हो जाय HG8-4

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥८- ५॥
मन में मुझ को मान के, होय देह परित्याग।
मुझमें आकर वो मिले, सकल भरम का त्याग HG8-5

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥८- ६॥
भाव जैसे याद रहे, अंतकाल जब पास।
अर्जुन वैसा फल मिले, जीव रखे जो पास HG8-6

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥८- ७॥
धारण कर मन में मुझे,करे युद्ध सब काल।
अर्पण कर के मन मुझ तक,पहुंचेगा हर हाल HG8-7

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८- ८॥
करे सतत मुझको स्मरण, चित्त न विचलित होय।
वो परमेश्वर को मिले, पार्थ विलय हो मोय HG8-8

कविं पुराणमनुशासितार- मणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूप, मादित्यवर्णं तमसः परस्तात् ॥८- ९॥
आदि ज्ञाता परम पिता, सूक्ष्म अणु से मान।
तमहर्ता अचिन्त्य परम, दिव्य स्वरुप तू जान HG8-9

प्रयाणकाले मनसाचलेन, भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्, स तं परं पुरुषमुपैति दिव्यम् ॥८- १०॥
अंतकाल मन से अचल, योगभक्ति लग जाय।
भौंह मध्य प्राण रखे, परम पुरुष रम पाय HG8-10

यदक्षरं वेदविदो वदन्ति, विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति, तत्ते पदं संग्रहेण प्रवक्ष्ये ॥८- ११॥
वेदों के ज्ञाता रहे, या सन्यासी जीव।
ब्रह्चर्य मुझसे पढ़े, कैसा भी हो जीव HG8-11

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥८- १२॥
देह द्वार संयम करे, मन वश में जो होय।
प्राण शीश केंद्रित करे, शांत योग में होय HG8-12

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥८- १३॥
ब्रह्म का ओंकार जपे, मन में मेरा ध्यान।
जो छोड़े इस देह को, परम गति तू जान HG8-13

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥८- १४॥
विचलित ना होकर जपे, नियमित मेरा नाम।
सुलभ पार्थ उसके लिये, मिलना मेरा काम HG8-14

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥८- १५॥
पुनर्जन्म मिलता नहीं, मुझको जो ले पाय।
परमगती उसको मिले, दु:ख सागर ना आय HG8-15

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥८- १६॥
ब्रह्म लोक तक दुख भरा, पुनर्जन्म का फेर।
अर्जुन जो मुझमें मिले, नहीं जनम का फेर HG8-16

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥८- १७॥
युग हज़ार संपूर्ण हो, ब्रह्म- दिवस इक जान।
युग सहस्त्र यह रात भी, ब्रह्म आयु समान HG8-17
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥८- १८॥
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥८- १९॥
दिन में सारे प्रकट है,रात पड़े मिट जात।
जन्म मरण का खेल ये, पार्थ चले दिनरात HG-18,19

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥८- २०॥
परम प्रकृति ये मगर, चले सनातन काल।
जीव रहे या ना रहे, नष्ट न हो हर हाल HG8-20

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥८- २१॥
अविनाशी अप्रकट कहो, वो ही मेरा धाम।
ऐसा जिसको धाम मिले, पुनर्जन्म नहीं काम HG8-21

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥८- २२॥
मिले भक्ति से परम् पुरुष, पार्थ अनोखा जान।
व्याप्त वही सर्वत्र है, सबकुछ उसका मान HG8-22

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥८- २३॥
आने जाने का समय, योगी रखना ध्यान।
भरतश्रेष्ठ तू समझ ले, कालचक्र को जान HG8-23

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥८- २४॥
शुक्लपक्ष के साथ छह ,मासिक उत्तर होय।
जो जाये इस काल में, ज्ञान ब्रह्म का होय HG8-24

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥८- २५॥
घुप्प अँधेरी रात हो, दक्षिण हो छह मास।
चन्द्रलोक में वह गया योगी न आये पास HG8-25

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥८- २६॥
गति जगत की दो सदा, अंधकार और ज्ञान
ज्ञान से जग मुक्ति मिले, रखना हरदम ध्यान HG8-26

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥८- २७॥
भक्त मार्ग जाने सभी, करे मोह का त्याग।
हे अर्जुन योगी सदा, परम प्रभु का राग HG8-27

वेदेषु यज्ञेषु तपःसु चैव, दानेषु यत् पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा, योगी परं स्थानमुपैति चाद्यम् ॥८- २८॥
ज्ञान, यज्ञ, तप दान का, फल वंचित ना होय।
जो भक्ति की राह चुने, परम धाम का होय HG8-28

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥८॥

9. नवमोऽध्याय: राजविद्याराजगुह्ययोग[सम्पाद्यताम्] ॐ

श्रीभगवानुवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥९- १॥
दोषरहित तू भक्त है, गूढ़ समझ ले ज्ञान।
मुक्ति पार्थ मिल जाएगी, जो तू इसको जान HG9-1

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥९-२
विद्याओं का राजा है, पवित्र उत्तम ज्ञान।
अनुभव का यह धर्म है, सुखकारी यह ज्ञान HG9-2

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥९- ३॥
धर्म मे जब श्रद्धा नहीं, भक्त नहीं, हे वीर।
मुझसे वो मिलते नहीं, बाँधे जग ज़ंजीर HG9-3

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥९- ४॥
मेरे में ही व्याप्त है, सारा यह संसार।
जीव सब मुझ में बसे, मेरा ना आकार HG9-4

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥९- ५॥
जीवों में मैं स्थित नहीं , देखो रुप विराट।
दिखता हूँ ना मै कहीं , पर सबका सम्राट HG9-5

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥९- ६॥
वायु ज्यों आकाश में, बहती चारों ओर।
जीव सभी मुझ में रहे, मेरा ओर न छोर HG9-6

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥९- ७॥
अर्जुन मुझमें आन मिले, अंत समय जब आय।
मै फिर से रचना करूँ, सृष्टि फिर बन जाय HG9-7

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥९- ८॥
मै रचना का मूल हूँ, रचता बारम्बार ।
मै चाहूँ तो जग रचूं चाहूँ तो संहार HG9-8

न च मां तानि कर्माणि निबध्नन्ति धनंजय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९- ९॥
कर्म न मुझको बाँध सके, हे धनंज्जय जान।
दृढ-मन से मैं वास करूँ, आसक्ति ना ध्यान HG9-9

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥९- १०॥
चर अचर का मालिक मैं, हे अर्जुन पहचान।
चलायमान सृष्टि सदा, मै कारण तू जान HG9-10

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥९- ११॥
मूर्ख आम समझे मुझे, मानव तन को जान।
दिव्य रुप समझे नही, परमेश्वर पहचान HG9-11

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥९- १२॥
व्यर्थ कर्म आशा विफल, मोह बंधा अज्ञान।
बना असुर स्वभाव रहे, मोहित वे सब मान HG9-12

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥९- १३॥
हे अर्जुन जो महापुरुष, देव गुणी जो लोग।
भक्ति भाव से जानतेे, सृष्टि मेरा यह योग HG9-13

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥९- १४॥
कीर्तन वो करते रहे, मन के साथ यथार्थ,
भक्तिभाव से नतमस्तक , पूजा करते पार्थ HG9-14

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥९- १५॥
ज्ञानयोग में लगे रहे, पूजा करते लोग।
रूप अनेक या फिर एक, भजते जग में लोग HG9-15

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥९- १६॥
मैं ही कर्म मै यज्ञ हूँ, मैं ही हवन समान।
मै मंत्र में घी मैं हूँ , मुझको आहुति मान HG9-16

पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥९- १७॥
मात पिता इस जगत के, मुझको सबकुछ मान।
वेदों में भी मै बसा, ओम मुझे तू जान HG9-17

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥९- १८॥
परमधाम स्वामी सकल, शरणागत का वास।
प्रलय उदय का हेतु मै, अमर बीज आवास HG9-18

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥९- १९॥
बारिश हो या ताप हो, मेरे अधीन जान।
जीवन लेन देन भी, मै सत असत स्थान HG9-19

त्रैविद्या मां सोमपाः पूतपापा, यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोक-मश्नन्ति दिव्यान्दिवि देवभोगान् ॥९- २०॥
त्रिवेदी पीता सोमरस, माँगे स्वर्ग का धाम।
इन्द्र लोक उनको मिले, देव मिले हर शाम HG9-20

ते तं भुक्त्वा स्वर्गलोकं विशालं, क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना, गतागतं कामकामा लभन्ते ॥९- २१॥
इंद्र लोक को भोग कर, मृत्यु लोक की चाल।
छूटे नहीं त्रिवेदी भी, जन्ममरण जंजाल HG9-21

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥९- २२॥
मुझको भाव अनन्य भजे, रखते मेरा ध्यान।
रक्षा कर उस भक्त की ,रखूं सदा ही मान HG9-22

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥९- २३॥
पूजे दूजे देव को, श्रद्धा रखते ध्यान।
दोषपूर्ण मुझको भजे, अर्जुन ऐसा जान HG9-23

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥९- २४॥
मै भगवन मै ही भगत, सर्व यज्ञ में वास।
इसे नही जो जानते, होता नीच प्रवास HG9-24

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥९- २५॥
मिले देव में देव भक्त ,पितर भज वो पाय
भूत जपते भूत मिले, मुझमे भक्त समाय HG9-25

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥९- २६॥
फूल पत्ती फल और जल, करे भक्ति से भेंट
भक्तिभाव स्वीकार करूँ, सरल आत्मा भेंट HG9-26

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥९- २७॥
भोजन हो या कर्म हो, अर्पन हो या दान।
अर्जुन जो भी तप करो, मेरा ही हो ध्यान HG9-27

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥९- २८॥
नाश हो फल अच्छा बुरा, कर्म मुक्त हो जाय।
योग युक्त हो आत्मा, मुझ में आन समाय HG9-28

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥९- २९॥
सदा रखूँ समभाव मैं , द्वेष न रखता राग।
जो भजता मुझमें बसे, मै ही उसका भाग HG9-29

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥९- ३०॥
काम शुभ या अशुभ करे, मन में मेरा भाव।
साधु से ऐसे पुरुष, पूर्ण समर्पित भाव HG9-30

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रति जानीहि न मे भक्तः प्रणश्यति ॥९- ३१॥
धर्मपरायण शीघ्र बने, शांति जल्द मिल पाय।
हे अर्जुन सब जान ले, भक्ति भाव ना जाय HG9-31

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥९- ३२॥
जो अर्जुन मेरी शरण, भले हो योनि पाप।
शूद्र वैश्य नारी रहे, मिलता परम् प्रताप HG9-32

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥९- ३३॥
हो ब्राह्मण धर्मात्मा, भक्त रहे मुनिराज
नाशवान इस लोक मे, भजलो मुझको आज HG9-33
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥९- ३४॥
सदा मुझे मन में रखो, मेरा हो नवकार।
पूर्ण लीन मन में रखे, मिले मुझे आकार HG9-34

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥९॥

10. दशमोऽध्याय: विभूतियोग[सम्पाद्यताम्] ॐ

श्रीभगवानुवाच
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१०- १॥
सुनो तुम हे महाबली, परम श्रेष्ठ यह ज्ञान।
मान सखा तुमको कहूँ, तेरे हित का जान HG10-1
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥१०- २॥
देव मुझे जाने नहीं, जान ऋषि ना पाय
बने देव मुझसे यहाँ, ज्ञानी मुझसे आय HG10-2

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥१०- ३॥
जन्म मरण से मुक्त मैं,ईश्वर हूँ सब लोक।
मोह रहित जानों मुझे, नही मुक्ति इस लोक HG10-3

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥१०- ४॥
बुद्धि ज्ञान सत मोह क्षमा, तन मन मेरे काम।
सुख दुख हो या जन्म मरण, भय व अभय का धाम HG10-4

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥१०- ५॥
समता दया व तप रहे, यश अपयश मै जान।
भाव जीव मुझसे बने, मैं हर गुण में मान HG10-5

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥१०- ६॥
सात ऋषि प्राचीनतम ,मनु गिनती में चार।
सब मेरे मन से बने, जीव अनेक प्रकार HG10-6

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥१०- ७॥
जाने जो इस योग को, मेरे तत्व का ज्ञान।
भक्त वो मेरा ही बने, शंका तनिक न जान HG10-7

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०- ८॥
मै सभी का परमपिता, मै ही सबका बीज।
जाने ऐसा जो भजे, माने मुझे अज़ीज़ HG10-8

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥१०- ९॥
जो मन से मुझ में रमा, करता मेरी बात।
खुश हो मेरी बात में, देखे सुखद प्रभात HG10-9

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१०- १०॥
लीन सदा मुझमें रहे, प्रेम भाव का ध्यान।
देता बुद्धि योग उसे, पाता मुझको जान HG10-10

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥१०- ११॥
कृपा करु उन पर सदा, देकर ज्ञान प्रकाश।
फैले तम अज्ञान का, कर देता हूँ नाश HG10-11

अर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१०- १२॥
शुद्ध सत्य है आप परम्, आप परम आधार
आप नित्य ही दिव्य पुरुष, आप अजन्मे सार HG10-12

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१०- १३॥
साधु सभी ऐसा कहे, नारद कहते बात।
देवल, व्यास या असित, आप कहे वह बात HG10-13

सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥१०- १४॥
हे केशव जो तू कहे, मुझको है स्वीकार।
देव असुर न जान सके, तेरा यह आकार HG10-14

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥१०- १५॥
तू ही जाने आपको, तू ही सब का बाप।
तू जनक और ईश है, जगत पिता है आप HG10-15

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१०- १६॥
ऐसे दिव्य स्वरूप को, आप कहे विस्तार।
व्यापक ऐसा रूप है, है यह लोक अपार HG10-16

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥१०- १७॥
कैसे जानू आपको, चिन्तन में भगवान।
किस स्वरूप को याद करूँ ,दें मुझको पहचान HG10-17

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१०- १८॥
हे जनार्दन तू बता, तेरा यह विस्तार।
मन मेरा भरता नहीं, श्रवण करूँ कई बार HG10-18

श्रीभगवानुवाच
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१०- १९॥
कुरुश्रेष्ठ तुझसे कहूँ, मेरा रूप महान।
सीमा ना इस रूप की, ले इतना तू जान HG10-19

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥१०- २०॥
हे ज्ञानी मै आत्मा, सब जीवों में वास।
मै आदि मै अंत सुनो,मै ही जीवन आस HG10-20

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥१०- २१॥
मैं विष्णु हर सूर्य में, मै हूँ सूर्य प्रकाश।
वायु का मैं देवता, मैं चंदा आकाश HG10-21
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥१०- २२॥
वेद में हूँ सामवेद, देवों पर है राज।
मैं इन्द्रियों का मन हूँ,जीवन की आवाज़ HG10-22

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥१०- २३॥
सब रुद्रों का शिव बना, यक्षों का मै देव।
वसुओं में मै अग्नि हूँ, पर्वत मेरु सदैव HG10-23

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥१०- २४॥
पुरोहितों में मुख्य हूँ, वृहस्पति पहचान।
कार्तिक सा सेना प्रमुख, जल में सागर जान HG10-24

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥१०- २५॥
मैं ऋषियों में भृगु हूँ, वाणी में ओंकार।
यज्ञों में हूँ कीर्तन मैं, निश्चल हिम साकार HG10-25

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥१०- २६॥
पेड़ों में पीपल सदा , नारद देव महान।
गंधर्वों में चित्ररथ, सिद्ध कपिल हूँ मान HG10-26

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥१०- २७॥
घोड़ों में उच्चैश्रवा, अमृत मंथन मान।
ऐरावत हाथी समझ, जन का राजा जान HG10-27

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥१०- २८॥
वज्र बना हथियार मैं, सुरभि धेनू पहचान।
उत्पत्ति का कामदेव हूँ, सर्प वासुकि मान HG10-28

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥१०- २९॥
मैं हूँ नाग अनन्त भी , जलचर वरुणधिराज
पितृलोक मैं अर्यमा , नियमों का यमराज HG10-29

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥१०- ३०॥
दैत्यों में प्रह्लाद हूँ, दमन करु हर काल।
पशुओं में मैं सिहं हूँ, गरुड़ पक्षी की चाल HG10-30

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥१०- ३१॥
मै वायु जो करे पवित्र, मै शस्त्रधारी राम,
मै मछली मे हूँ मगर, नदीं में गंगा नाम HG10-31

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥१०- ३२॥
हे अर्जुन सब सृष्टि का, आदि, अन्त मैं मध्य।
विद्या में अध्यात्म में, वाद में अंतिम सत्य HG10-32

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥१०- ३३॥
मैं पहला अक्षर बना, मैं ही द्वन्द समास।
मैं ही अक्षय काल हूँ, ब्रह्म भी मेरे ख़ास HG10-33

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥१०- ३४॥
नाश करे वो मौत हूँ, उद्भव संग प्रभाव।
स्त्री रूप यश शब्द कहो,बुद्धि कहो समभाव HG10-34

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥१०- ३५॥
बृहत्साम हूँ गीत में, छंद गायत्री नाम।
मास में मै मार्ग हूँ, मौसम बसन्ती नाम HG10-35

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥१०- ३६॥
छलियों में मैं हूँ जुआ, तेजस का हूँ तेज़।
साहस हूँ मैं जय सदा, वीरों में बल तेज़ HG10-36

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥१०- ३७॥
वासुदेव मैं वृष्णिवंश , पांडु ये अर्जुन जान।
विद्वानों में व्यास मुनि, कवि में उशना मान HG10-37

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥१०- ३८॥
दमन करें वो दण्ड हूँ, वीर नीति का मान।
मैं रहस्य का मौन हूँ, मैं ज्ञानी का ज्ञान HG10-38

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥१०- ३९॥
हे अर्जुन मैं बीज हूँ, सृष्टि कारक मान।
जीव भले हो चर अचर, मुझसे ही है जान HG10-39

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥१०- ४०॥
हे प्रणतप सीमा नहीं, मम ऐश्वर्य अनन्त।
थोड़े में कह दूँ तुझे, विस्तृत का नही अंत HG10-40

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ॥१०- ४१॥
मुझमे सब एेश्वर्य है , सुंदर हूँ बलवान।
सब कुछ मेरे तेज़ का, सब मुझ से है जान HG10-41

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥१०- ४२॥
तू क्यूँ चाहे जानना, हे अर्जुन क्या राज।
धारण करता जगत को, अंश करे यह काज HG10-42

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः ॥ १० ॥

11. एकादशोऽध्याय: विश्वरूपदर्शनयोग[सम्पाद्यताम्] ॐ

अर्जुन उवाच
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥११- १॥
ज्ञान आपने जो दिया, है वो गूढ़ महान।
अंत मोह मेरा हुआ, करूँ जो तेरा ध्यान HG11-1

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥११- २॥
बात सुनी हर जीव के, उद्गम का विस्तार।
कमलनयन मैं धन्य हूँ, मिला आपका प्यार HG11-2

एवमेतद्यथात्थ त्वमात्मानं पारमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥११- ३॥
हे परमेश्वर मैं समझूँ ,तेरा रुप विराट।
मगर आँख से देखना,चाहूँ हे सम्राट HG11-3

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥११- ४॥
हे प्रभु तुझको लगे, मेरी दृष्टि ठीक।
योगेश्वर मुझको दिखा, अपना रूप सटीक HG11-4

श्रीभगवानुवाच
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥११- ५॥
पार्थ रूप देखा बड़ा, जिसके कोण हज़ार।
दिव्य रूप जिसके कई, रंग अनेक प्रकार HG11-5

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥११- ६॥
देख वसु, आदित्य, मरुत, रुद्राश्वनि प्रत्येक।
देखा ना पहले कभी, अद्भूत रूप अनेक HG11-6

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥११- ७॥
चर अचर ब्रह्माण्ड को, देख एक ही स्थान।
पार्थ देख इस देह को, जो चाहे तू मान HG11-7

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥११- ८॥
चक्षु नही समर्थ तेरे , देखे रूप विराट।
दिव्य दृष्टि देता तुझे, देख तू मेरे ठाठ HG11-8

सञ्जय उवाच
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥११- ९॥
हे राज ऐसा कहकर, योगेश्वर भगवान।
अर्जुन को दिखला दिया, अपना रूप महान HG11-9

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥११- १०॥
मुख अनेक, अनेक नयन, अद्भूत है संसार।
आभूषण भी है कई, है अनेक हथियार HG11-10

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥११- ११॥
दिव्य माला, वस्त्र धरे, दिव्य सुगंधित लेप।
तेज़ अनोखा प्रकट है, विस्तृत ना संक्षेप HG11-11

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥११- १२॥
सूर्य गगन हज़ार दिखे, आलोकित आकाश।
परम पुरुष ऐसा लगे, सूर्य असंख्य प्रकाश HG11-12

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥११- १३॥
विभक्त विश्व स्वरुप को, देखा एक ही स्थान।
देख सका अर्जुन वहाँ, विराट रुप भगवान HG11-13

ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥११- १४॥
आश्चर्यचकित वह हुआ, रोमांचित सम्मान।
सिर झुका हाथ जोड़ के, अर्जुन कहे भगवान HG11-14

अर्जुन उवाच
पश्यामि देवांस्तव देव देहे, सर्वांस्तथा भूतविशेषसंघान् ।
ब्रह्माणमीशं कमलासनस्थ-मृषींश्च सर्वानुरगांश्च दिव्यान् ॥११- १५॥
देख देव सब देह में, जीव विशेष अनेक।
ब्रह्म शिव बैठे कमल, ऋषि सह सर्प अनेक HG11-15

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥११- १६॥
बाँह नेत्र मुख हैं कई, रूप दिखे अंतहीन
आदि मध्य या अंत नहीं, विश्व है आप अधीन HG11-16

किरीटिनं गदिनं चक्रिणं च, तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता-द्दीप्तानलार्कद्युतिमप्रमेयम् ॥११- १७॥
मुकुट चक्र धारण गदा, चारों ओर प्रकाश
चकाचौंध सब कुछ हुआ, दिखे न भू आकाश HG11-17

त्वमक्षरं परमं वेदितव्यं, त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता, सनातनस्त्वं पुरुषो मतो मे ॥११- १८॥
तुम अक्षर तुम ज्ञान परम, तुम हो जग आधार।
तुम अविनाशी धर्म रक्षक, तुम ही जग के सार HG11-18

अनादिमध्यान्तमनन्तवीर्य-मनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥११- १९॥
आदि मध्य या अंत नहीं, सूर्य व चन्द्र अनेक।
तेज़ आपका सर्व दिखे, आप जगत अभिषेक HG11-19

द्यावापृथिव्योरिदमन्तरं हि, व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं, लोकत्रयं प्रव्यथितं महात्मन् ॥११- २०॥
पृथ्वी से आकाश तक, सभी दिशा ली जीत।
उग्र आपका रूप प्रभु, तीन लोक भयभीत HG11-20

अमी हि त्वां सुरसंघा विशन्ति, केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः, स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥११- २१॥
देव मिले सब आपमें, करते सब गुणगान।
कहे ऋषि कल्याण हो, जप जप तेरा गान HG11-21

रुद्रादित्या वसवो ये च साध्या, विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसंघा, वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥११- २२॥
शिव वसु आदित्य खड़े, मरुतश्विनी कुमार।
सिद्ध यक्ष गन्धर्व असुर, विस्मित सभी अपार HG11-22

रूपं महत्ते बहुवक्त्रनेत्रं, महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं, दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥११- २३॥
मुख अनेकों नयन कई, महाबाहु पग पेट।
दाँत भयंकर डर लगे, देखे जो आखेट HG11-23

नभःस्पृशं दीप्तमनेकवर्णं, व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा, धृतिं न विन्दामि शमं च विष्णो ॥११- २४॥
नभ छूते दीपक कई मुख ओ नेत्र विशाल।
डरती अन्दर आत्मा, धीरज खाये काल HG11-24

दंष्ट्राकरालानि च ते मुखानि, दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म, प्रसीद देवेश जगन्निवास ॥११- २५॥
दाँत भयंकर आपके, रूप दिखे विकराल।
कृपा करो जग देवता, डगमग मेरी चाल HG11-25

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंघैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥११- २६॥
धृतराष्ट्र के पुत्र सभी,समस्त राजा वीर ।
भीष्म द्रोण और कर्ण सह, अपने योद्धा वीर HG11-26

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥११- २७॥
तेज़ी से मुख जा रहे, करालरुप विकराल।
कुछ वो मुझको दिख रहे, चकनाचूर हलाल HG11-27

यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥११- २८॥
धार नदी जैसे बहे, सागर मुख में जाय।
नर लोक वीर उस तरह, जलते मुख में जाय HG11-28

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोका- स्तवापि वक्त्राणि समृद्धवेगाः ॥११- २९॥
जले पतंगा अग्नि में, पूर्ण वेग हो नाश।
सब घुसते ही जा रहे, दर ज्यूँ खुला विनाश HG11-29

लेलिह्यसे ग्रसमानः समन्ता-ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥११- ३०॥
सब लोगों को खा रही, मुख में जलती आग।
सर्व जगत को तपा रहा, विष्णु आग ही आग HG11-30

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥११- ३१॥
कौन आप समझाइये, कृपा करें भगवान।
मै जिज्ञासु आप प्रभु, कैसे जानू शान HG11-31

श्रीभगवानुवाच
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥११- ३२॥
सभी जगत का काल मैं, करता सबका नाश।
तू मारे या छोड़दें, निश्चित है सर्वनाश HG11-32

तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥११- ३३॥
उठो प्राप्त यश तुम करो, जीत शत्रु कर भोग।
पहले ही मारे गये, निमित्त तेरा योग HG11-33

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥११- ३४॥
द्रोण भीष्म जयद्रथ रहे ,कर्ण कोइ भी वीर।
मत करना संकोच तू, जीते तेरा तीर HG11-34

सञ्जय उवाच
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥११- ३५॥
सुनकर केशव के वचन, अर्जुन जोड़े हाथ।
नमस्कार माधव करूँ, डर डर काँपे हाथ HG11-35

अर्जुन उवाच
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः ॥११- ३६॥
केशव कीर्ति आपकी, खुश सारा संसार।
असुर सभी भयभीत हो, सिद्ध खड़े है द्वार HG11-36

कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥११- ३७॥
नमस्कार क्यूँ ना करूँ, ब्रह्म स्वरूप महान।
जगनिवास देवेश हो, परमसत्य सम ज्ञान HG11-37

त्वमादिदेवः पुरुषः पुराण- स्त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥११- ३८॥
आदि देव हो पुरुषोत्तम, आप जगत के धाम।
ज्ञान परम भी आप ही, अनन्त रूप अरु नाम HG11-38
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥११- ३९॥
वायु अग्नि जल चंद्रमा, ब्रह्मपिता भी आप।
नमन हज़ारों बार करूँ, सतत करूँ त्वम् जाप HG11-39
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥११- ४०॥
सभी दिशा से नमन करूँ, नित नित बारम्बार।
बल पौरुष सीमा नहीं, छाई शक्ति अपार HG11-40

सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥११- ४१॥
हरे कृष्ण, यादव, सखा, प्रभु क्षमा का दान।
कथन यदि अनुचित कहा, मित्र आपको मान HG11-41

यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥११- ४२॥
बैठे, लेटे, भोजन में, खूब किये उपहास।
एकाकी या भीड़ में, रखूँ क्षमा की आस HG11-42

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥११- ४३॥
चरअचर तुम लोक पिता, गुरुवर पूज्य महान।
आप तुल्य कोई नहीं, तीन लोक की शान HG11-43

तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥११- ४४॥
नमन करूँ मैं सर झुका, कृपा करो भगवान।
पिता, सखा, प्रेमी समझ, सहें त्रुटि सम जान HG11-44

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥११- ४५॥
ख़ुश हूँ यह रुप देखकर, मन में हूँ भयभीत।
देव रूप तुम पुन: बनो, है जग के मन मीत HG11-45

किरीटिनं गदिनं चक्रहस्त- मिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥११- ४६॥
मुकुट चक्र धारण गदा, चतुर्भुजा सा ठाट।
हे प्रभु चाहूं दर्शन, सहस्त्र भुजा विराट HG11-46
श्रीभगवानुवाच
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥११- ४७॥
हे अर्जुन भगवन कहे होकर प्रकट विराट।
तेजयुक्त ब्रह्माण्ड अनन्त, कहीं न कोई ठाट HG11-47

न वेदयज्ञाध्ययनैर्न दानै- न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥११- ४८॥
ज्ञान यज्ञ ना दान से, नही तपस्या घोर।
तुझको ही मैं दिख रहा, दिखूं न मैं हर ओर HG11-48

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥११- ४९॥
कष्ट मोह कुछ ना रहे, रूप भयानक देख।
आनंदित भयमुक्त हो, पुन: रूप यह देख HG11-49

सञ्जय उवाच
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥११- ५०॥
वासुदेव ने अर्जुन को, फिर दिखलाया रूप।
भय मिटा धीरज धर के सुन्दर प्रकट स्वरूप HG11-50

अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥११- ५१॥
देख मनु रूप आपका, केशव सुन्दर आप।
शांत चित्त मेरा हुआ, दूर हुआ संताप HG11-51

श्रीभगवानुवाच
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥११- ५२॥
दुर्लभ मेरा रूप है, देख सके ओ मीत।
दर्शन चाहे देव भी, तुम तो हो मनमीत HG11-52

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥११- ५३॥
नही ज्ञान तप से नही, ना पूजा ना दान।
मुझे न कोइ देख सके, मिला तुम्हे सम्मान HG11-53

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥११- ५४
भक्ति भाव अनन्य से, दर्शन संभव होत।
हे अर्जुन तुम जान सके, शत-शत मेरे स्रोत HG11-54

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥११- ५५॥
कर्म मुक्त सह काम हो, भक्ति में रम जाय।
मित्र बने हर जीव का, वो ही मुझको पाय HG11-55

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ ११ ॥

12. द्वादशोऽध्याय: भक्तियोग[सम्पाद्यताम्] ॐ

अर्जुन उवाच
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१२- १॥
परम भक्त जो आपका, करता पूजा काम।
या ब्रह्म मे रमा रहे, कौन उत्तम श्याम HG12-1
श्रीभगवानुवाच
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥१२- २॥
जो मुझमें स्थिर मन करे, नियमित मेरा ध्यान।
श्रद्धा से मुझमें रहे, उत्तम योगी जान HG12-2

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥१२- ३॥
अक्षर और अनिश्चय का,हो अव्यक्त का ध्यान।
सोच व्याप्त सर्वत्र परे, अचल ये निश्चित जान HG12-3

संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥१२- ४॥
वश में करके इन्द्रि को, समदर्शी सब होय।
वो भी मुझमें आ मिले, सब जीवों को सोय HG12-4

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥१२- ५॥
निराकार का मोह जो, कठिन मार्ग तू जान।
ध्यान अव्यक्त कठोर है, रहे देह मे जान HG12-5

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥१२- ६॥
सब कर्मों को तज करे, केवल मेरा ध्यान।
भक्तियोग मे रमा रहे, मेरा रखता मान HG12-6

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥१२- ७॥
मै उसका उद्धार करूँ, यह मृत्यु संसार।
दीर्घकाल के बाद भी, करता बेड़ा पार HG12-7

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥१२- ८॥
मन में स्थिर मुझको करो,कर लो बुद्धि निवेश।
संशय मन मे ना रहे, मुझमें करो प्रवेश HG12-8

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय ॥१२- ९॥
चित्त न संयत कर सके, हो ना अविचल भाव।
भक्तियोग अभ्यास करो, रखकर मन मम भाव HG12-9

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥१२- १०॥
भक्तियोग ना कर सके, कर्म हो अर्पित मोय।
किया कर्म मेरे लिये , सिद्धि उसको होय HG12-10

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥१२- ११॥
कर्म न अर्पित कर सके, लगे न कोई ध्यान।
सर्व कर्म फल त्याग दे, मिले आत्म का भान HG12-11

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२- १२॥
ज्ञान मार्ग उत्तम रहे , ज्ञान से उत्तम ध्यान।
श्रेष्ठ कर्म फल त्याग है ,शान्ति का हो भान HG12-12

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥१२- १३॥
मित्र भाव का द्वेष न हो, करुणा का संचार।
सुखदुख में समभाव हो, मोह न दर्प हजार HG12-13

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥१२- १४॥
संतोषी हरदम रहे, संकल्पित भगवान।
मन बुद्धि अर्पित मुझे, भक्त वो मेरा जान HG12-14

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥१२- १५॥
विचलित लोक करे नहीं, विचलित कभी न होय।
सुखदुख भय चिन्ता नही, प्रिय वह मुझको होय HG12-15

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१२- १६॥
शुद्ध, दक्ष, इच्छा नहीं, कष्ट न चिन्ता न भान।
कर्म फल का त्याग करे, भक्त है मेरा मान HG12-16

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥१२- १७॥
शोक हर्ष करता नहीं, ना इच्छा ना काम।
शुभ अशुभ का त्याग करे, भक्त वही है श्याम HG12-17

समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥१२- १८॥
शत्रु मित्र समान रहे, मान रहे अपमान ।
गर्मी सर्दी सुख दुख हो, संगति भाव समान HG12-18

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥१२- १९॥
मौन रहता यश-अपयश , संतोषी हर हाल।
घरबार परवाह नही, भक्त है वो हर काल HG12-19

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥१२- २०॥
धर्म अमर पथ पर रहे, हर पल मुझमें वास।
श्रद्धा से मुझमें बसे, परम भक्त वो ख़ास HG12-20

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२ ॥

13. त्रयोदशोऽध्याय: क्षेत्रक्षेत्रज्ञविभागयोग[सम्पाद्यताम्] ॐ

अर्जुन उवाच
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ।।१३-१।।
प्रकृति और पुरुष में, क्षेत्र क्षेत्रज्ञ भेद।
इच्छुक हूँ केशव बता, ज्ञान ज्ञेय का भेद HG13-1

श्रीभगवानुवाच
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१३- २॥
हे अर्जुन यह जान ले, तन क्षेत्र कहलाय।
इस तन को जो जान ले, क्षेत्रज्ञ बनजाय HG13-2

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥१३- ३॥
हे अर्जुन हर जीव का, रखता मै सब ध्यान।
क्षेत्र क्षेत्रज्ञ जान ले, कहलाता ये ज्ञान HG13-3

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥१३- ४॥
सार तुम मुझसे सुनो, कर्म क्षेत्र का राज।
बनता व बदलता क्यों, किसका है यह काज HG13-4

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥१३- ५॥
ज्ञानी लोग अनेक कहे, भिन्न तरह से वेद।
ब्रह्मसूत्र के वचन से, जान सके सब भेद HG13-5

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥१३- ६॥
पाँचभूत व तीन गुणी, बुद्धि अहम अपार
मन के संग दस इंद्रियाँ , पाँच विषय के द्वार HG13-6

इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥१३- ७॥
इच्छा द्वेष सुख दुख भी, चित्त धैर्य को जान।
कर्म क्षेत्र ही सार है, यही क्षेत्र का ज्ञान HG13-7

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥१३- ८॥
विनम्र अहिंसक दंभहीन , सहज सबल संग शील।
गुरु संगत भी हो पवित्र, हो स्थिर, संयमशील HG13-8

इन्द्रियार्थेषु वैराग्यमनहंकार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥१३- ९॥
इंद्रियों से बैरागी , अहंकार ना द्वार
रोग बुढ़ापा जन्म मरण, हो अनुभूति विकार HG13-9

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥१३-१०॥
जो आसक्ति रखे नही, घर औरत संतान।
रहती है सम भावना, अच्छा बुरा न भान HG13-10

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१३- ११॥
अनन्य भक्ति हो मुझमें, बिना किसी व्यवधान।
रमा रहे एकांत में, नही भीड़ का ध्यान HG13-11

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥१३- १२॥
आत्म ज्ञान के साथ ही, दर्शन सत सज्ञान।
ज्ञान कहता इन सबको ,बाकी सब अज्ञान HG14-12

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते ॥१३- १३॥
सदा योग्य ही जानना, अमृत सा है सार।
मुझसे ब्रम्ह अनादि है , सत् ना असत विचार HG13-13
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१३- १४॥
हाथ पाँव सिर आँख मुँह, फैले फैले कान।
बसे परम संसार में, व्याप्त सभी में जान HG13-14

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥१३- १५॥
इंद्रियगुण का मूल रहे, रहता इंद्रियहीन।
सब गुण का स्वामी बने, फिर भी गुण से हीन HG13-15

बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥१३- १६॥
बाहर भीतर वो बसे, हो वो जीव अजीव।
देख न पाये सूक्ष्म को, दूर मगर सह जीव HG13-16

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१३- १७॥
बँटा नही फैला हुआ, विद्ध्यमान हर ओर ।
पालन भी संहार भी, उसके कार्य कठोर HG13-17

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥१३- १८॥
हर ज्योति की ज्योत वही, अंधकार नहीं नाम।
ज्ञानी भी वो ज्ञान भी, कण कण उसका धाम HG13-18

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥१३- १९॥
क्षेत्र ज्ञान व ज्ञेय को, तुझे कहा है सार।
भक्त मेरा ही जान सके, पा ले मुझको पार HG13-19

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥१३- २०।।
प्रकृति हो या जीव हो, रहते अनादि काल।
त्रिगुणमय या विकार हो, प्रकृति काज कमाल HG13-20

कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥१३- २१॥
कारण सह परिणाम है, इस निसर्ग का नाम।
सुख दुख को है भोगना, जीव आत्म का काम HG13-21

पुरुषः प्रकृतिस्थो हि भुङ्‌क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥१३- २२॥
जीव जग में वास करे, भोगे गुण परिणाम।
प्रकृति संग कारण बने, भिन्न योनि परिणाम HG13-22

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥१३- २३॥
साक्षी बन सूचित करे, ईश्वर सा है काम।
परमात्मा सब में बसे, दिव्य पुरुष में धाम HG13-23

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥१३- २४॥
जो समझे जीवन जगत , रखे गुणों का भान।
वर्तमान जैसा रहे, मिले मुक्ति सम्मान HG13-24

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥१३- २५॥
कुछ देखते ध्यान से, बसते मन भगवान।
तो कुछ जाने ज्ञान से, कर कुछ कर्म महान HG13-25

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥१३- २६॥
आत्म ज्ञान से कुछ रहित, सुन पूजे भगवान।
वो भी भव सागर तरे, सुन कर प्रभु की तान HG13-26

यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥१३- २७॥
उपजे जो भी जगत में, जीव हो या अजीव।
संयोग क्षेत्र क्षेत्रज्ञ का, समझो तुम गांडीव HG13-27

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥१३- २८॥
सभी जीव सम भाव हो, परम आत्म का वास।
नाशवान व नाशरहित, देख सके वो खास HG13-28

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥१३- २९॥
देखे सब समभाव से, ईश्वर सदा सजीव।
हीन भाव रखता नहीं, पार लगे वह जीव HG13-29

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥१३- ३०॥
प्रकृति ही सब कुछ करे, जितने भी है काम।
आत्मा तो बस देखती, करते अपने राम HG13-30

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥१३- ३१॥
रूप अनेकों जीव के, देखे जो सम भाव।
समझे जो विस्तार को, समझे ब्रह्म स्वभाव HG13-31

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥१३- ३२॥
नित्य ये निर्गुण आत्मा, अविनाशी निष्काम।
हे पार्थ हर जीव बसे, लिप्त रहे नही काम HG13-32

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥१३- ३३॥
सर्वव्यापी सूक्ष्म भी, अलिप्त यह आकाश।
आत्मा भी लिप्त नहीं, जीव में जैसे श्वास HG13-33

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥१३- ३४॥
आलोकित यह लोक है, जैसे सूर्य कमाल।
हे अर्जुन आत्मा बने, जीवन की हर चाल HG13-34

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥१३- ३५॥
ज्ञानचक्षुसे देख ले, जीव आत्म का भेद।
मोक्ष मार्ग वो जान ले, मिल जाये सब वेद HG13-35

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥

14. चतुर्दशोऽध्याय: गुणत्रयविभागयोग [सम्पाद्यताम्] ॐ

श्रीभगवानुवाच
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥१४- १॥
दिव्य ज्ञान को फिर कहूँ, सर्वश्रेष्ठ यह जान।
जाना मुनियों ने जिसे, मिली सिद्धियाँ आन HG14-1

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥१४- २॥
होकर स्थित इस ज्ञान में, पाये मेरा भाव।
जन्म नही लेता फिर वो, प्रलय न करे प्रभाव HG14-2

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
संभवः सर्वभूतानां ततो भवति भारत ॥१४- ३॥
गर्भ में मेरे है जगत, ब्रह्म योनि हर जीव
भूत मुझसे ही जन्मे, मुझसे जीव अजीव HG14-3

सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥१४- ४॥
हे अर्जुन सब योनियाँ, रुप तू संभव जान।
सबका मै ही जन्म पिता, मेरे बीज महान HG14-4

सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥१४- ५॥
सत रज तम गुण से बना, सारा जगत तमाम।
गुण बाँधे हर जीव को, अर्जुन मेरा काम HG14-5

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥१४- ६॥
शुद्धता प्रकाश भरा, सत गुण में ना पाप।
ज्ञान सुख भरपूर मिले, सत का करते जाप HG14-6

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥१४- ७॥
राग भरा रजों गुण में, तृष्णा का संचार।
बँधा रहे वो कर्म से, अर्जुन जन्म हज़ार HG14-7

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥१४- ८॥
तमगुण यह अज्ञान से, मोह बाँधता जीव।
मद आलस निद्रा बढ़े , सदा जकड़ता जीव HG14-8

सत्त्वं सुखे संजयति रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥१४- ९॥
सत गुण सुख को बाँधता, कर्म रहे रज साथ।
तम ढकता है ज्ञान को, मद से बँधते हाथ HG14-9

रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥१४- १०॥
रजगुण तम संहार करे, हो सत कभी प्रधान।
रज तम सत लड़ते रहे, ऐसा पार्थ विधान HG14-10

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥१४- ११॥
द्वार सभी शरीर के, होते प्रकाशमान ।
सत्गुण मानो बढ़ गया, होते ज्ञानवान HG14-11

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥१४- १२॥
रजोगुण लक्षण यही,लोभ काम ही काम।
पार्थ न उसके पास हो ,सन्तुष्टि का नाम
लोभ काम आरंभ हो, बनते कर्म सकाम।
लक्षण ये रजों गुण के, अर्जुन बढ़ता काम HG14-12

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥१४- १३॥
अंधकार आलस बढ़े, बढ़े मोह मद जान।
तमगुण आता सामने, अर्जुन ऐसा मान HG14-13
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥१४- १४॥
सत्गुण बढ़ जाते जहाँ,होता देह विनाश।
तभी लोक उत्तम मिले , शुद्ध गति में वास HG14-14

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥१४- १५॥
रजगुण में प्रलय मिले, गति हो कर्म सकाम।
विलीन हो अज्ञान में, पशु का मिलता काम HG14-15

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥१४- १६॥
कर्म फल हैं इस तरह, शुद्ध सत्य फलवान।
रज मे दुख ही दुख मिले, अंधकार अज्ञान HG14-16

सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥१४- १७॥
ज्ञान सद्गुण से मिले, रज से मिलता लोभ।
मोह-मद तम से मिलते, अज्ञानी से क्षोभ HG14-17

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥१४- १८॥
उच्च लोक सत को मिले, है मध्य रज का वास।
नीच नर्क तम को मिले, हो अधोगति प्रवास HG14-18

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥१४- १९॥
गुण के ना अतिरिक्त कुछ, हो कर्ता आभास।
परमेश्वर गुण से परे, ज्ञानी परम निवास HG14-19

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥१४- २०॥
जो गुणसागर लाँघ ले, बसे देह गुण तीन।
रोग जन्म मृत्यु दुख से, मुक्त प्रभु में लीन HG14-20
अर्जुन उवाच
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥१४- २१॥
हे केशव है लक्ष्ण क्या, गुणसागर से पार।
कैसा होता आचरण, कैसे होता पार HG14-21

श्रीभगवानुवाच
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥१४- २२॥
हो प्रकाश या आसक्ति, या अर्जुन हो मोह।
होने पर नफ़रत नहीं, ना पर ना विद्रोह HG14-22

उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥१४- २३॥
वो हरदम निर्लिप्त रहे, हो अविचल निष्काम।
गुण के अपने काम हैं, निश्चल मेरा काम HG14-23

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥१४- २४॥
सुख दुख में सम भाव हो, सोना मिट्टी समान।
प्रिय हो या अप्रिय हो, यश निन्दा एक इक जान HG14-24

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥१४- २५॥
मान या अपमान रहे, शत्रू मित्र समान।
त्याग प्रयत्नो का करे, गुण से रह अंजान HG14-25

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥१४- २६॥
स्थायी जो मुझमे रहे, भक्ति सेवा भाव।
गुण सागर को पार कर, मिलता ब्रह्म स्वभाव HG14-26

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥१४- २७॥
आश्रय मैं उस ब्रह्म का, होता नहीं विनाश।
शाश्वत मैं बना रहूँ, चरम सुखद विश्वास HG14-27
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥१४॥

15. पञ्चदशोऽध्याय: पुरुषोत्तमयोग[सम्पाद्यताम्] ॐ
श्रीभगवानुवाच
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१५- १॥
नभ नीचे जड़ शाख़ है, जग है पेड़ समान।
वेद हैं पत्ते जान ले, ज्ञाता ऐसा ज्ञान HG15-1

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥१५- २॥
नीचे ऊपर शाख़ है, गुण से सींचे काम।
फैले नीचे भी जड़े, मानव लोक सकाम HG15-2

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूल- मसङ्गशस्त्रेण दृढेन छित्त्वा ॥१५- ३॥
वृक्ष यह अनबूझ है, आदि अंत अन्जान।
दृढ़ मूल इस वृक्ष को, काट सके बस ज्ञान HG15-3

ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥१५- ४॥
ऐसा पद फिर खोज लो, पुनर्जन्म मिट जाय।
शरण ईश्वर की मिले, जाके मूल समाय HG15-4

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-गच्छन्त्यमूढाः पदमव्ययं तत् ॥१५- ५॥
मान मोह से मुक्त हो, काम मिटाये ज्ञान।
सुख दुख से मुक्ति मिले, तब उच्च मिले स्थान HG15-5

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥१५- ६॥
सूर्य चन्द्र या आग हो, मेरे नहीं प्रकाश।
जाकर जहाँ न आ सके, मेरा वो आवास HG15-6

ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५- ७॥
ब्रह्म अंश जीव लोक में, सदा रहे हर काल।
मन संग हैं छह इंद्रियाँ, संघर्षो की चाल HG15-7

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहित्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥१५- ८॥
पाना हो या त्यागना, ईश्वर का है काम।
लिये गन्ध वायु बहती, कहीं दूसरे धाम HG15-8

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥१५- ९॥
कान आँख सह स्पर्श भी, मिले जीभ संग कान।
मन के संग शरीर बने, हो विषयों का पान HG15-9

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५- १०॥
देह रहे या ना रहे, या हो गुण संग भोग।
मूर्ख देख सकता नहीं, ज्ञान चक्षु से योग HG15-10

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥१५- ११॥
देख सके योगी इसे, करे सतत प्रयास।
आत्मज्ञान जिसको नहीं, नहीं उन्हें आभास HG15-11

यदादित्यगतं तेजो चचयहतजगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१५- १२॥
सकल जगत का तेज़ मैं, पाये सूर्य प्रकाश।
अग्नि हो या चंद्रमा, तेजयुक्त आकाश HG15-12

गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१५- १३॥
जीव सब धारण करूँ, आकर मै सब लोक।
वनस्पति से पोषकता, रस दूँ चंद्र त्रीलोक HG15-13

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१५- १४॥
मै पाचन अग्नि बनूँ, बस जाऊँ हर जीव।
प्राण वायु मुझसे चलें, पचे भोज हर जीव HG15-14

सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥१५- १५॥
मै बसता हर जीव में, मै स्मृति मैं ज्ञान ।
जानो मुझको वेद से, शेष है सब अज्ञान HG15-15

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१५- १६॥
जीव लोक में दो बसे, क्षर अक्षर तू जान।
जग भौतिक क्षर से बना, ईश्वर अक्षर मान HG15-16

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१५- १७॥
परम पुरुष परमात्मा, अविनाशी भगवान।
तीन लोक वह पालता, ईश्वर उसको मान HG15-17

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१५- १८॥
क्षर अक्षर के ऊपर मैं, सर्वश्रेष्ठ हूँ जान।
सर्व जगत के ज्ञान में, पुरुषोत्तम तू मान HG15-18

यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥१५- १९॥
जान मुझे संशयरहित , श्रेष्ठ- पुरुष भगवान।
जग का वो ज्ञानी बने, भरत पुत्र तू मान HG15-19
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्‌बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यच्श्र भारत १५-२०
गुप्त ज्ञान मैंने कहा, पापरहित तू जान।
समझे बुद्धिमान बने, सफल बने वो जान HG15-20

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥

16. षोडशोऽध्याय: दैवासुरसंपद्विभागयोग[सम्पाद्यताम्] ॐ

श्रीभगवानुवाच
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६- १॥
शुद्ध बुद्धि, डर से परे, मन बस जाये ज्ञान।
यज्ञ, दान, तप, संयम हो, सरल, वेद का ध्यान HG16-1

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६- २॥
सत्य, अहिंसा, शांति रहे , दोषारोपण त्याग
लोभ क्रोध भय मुक्त हो, भद्र करुण सहभाग HG16-2

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६- ३॥
तेज़, क्षमा, धीरज धरे, ईर्ष्या ना सम्मान।
अर्जुन दैवीय गुण यही, पुरूष पुनित तू मान HG16-3

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥१६- ४॥
दम्भ, दर्भ, अभिमान भी, क्रोधी और कठोर।
अर्जुन वो ज्ञानी नही, असुर गुणा सिरमौर HG16-4

दैवी संपद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥१६- ५॥
दिव्य गुण से मोक्ष मिले,बन्धन असुरही होय।
चिन्ता मत कर हे अर्जुन, दैवी गुण तू बोय HG16-5

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥१६- ६॥
दो जीव इस लोक बसे, असुर व देव समान।
दैव गुण मैंने कहे, असुर गुणों को जान HG16-6

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥१६- ७॥
क्या करें क्या न करें, नही असुर को ज्ञान।
आचरण में शौच नहीं, नही सत्य का भान HG16-7

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥१६- ८॥
जग मिथ्या आधार नही ,ईश्वर का ना काम।
जनमों का कारण नहीं, स्त्री पुरुष का काम HG16-8

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥१६- ९॥
स्वीकारे उस सोच को, नष्ट आत्म अज्ञान।
अनुपयोगी कर्म करे,निकले जग की जान HG16-9

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद्‌गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥१६- १०॥
कामशरण संतुष्ट न हो दंभ मद और मान।
मोहग्रस्त क्षणभंगुर में, उसका रहता ध्यान HG16-10

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥१६- ११॥
मरने तक चिन्ता करे, भय भी रहे अपार।
काम भोग में लिप्तता, परम लक्ष्य संसार HG16-11

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥१६- १२॥
आशा बँधी हज़ार है, काम क्रोध भरमार।
काम भोग में मन रहे, काला धन संचार HG16-12

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१६- १३॥
मन में मेरे आज है, पाउँगा हर हाल।
जो है उस में और भी, होगा माला माल HG16-13

असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥१६- १४॥
शत्रू मैंने मार दिये, मारु अन्य हज़ार।
ईश्वर, भोगी, सिद्ध हूँ, सुख- बल अपरंपार HG16-14

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१६- १५॥
मै कुलीन धनवान हूँ, मुझसा है ना जान HG16-15

अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१६- १६॥
चिन्ता से है घिरा हुआ, बुना मोह का जाल।
कामभोग आसक्त रहे, चले नर्क की चाल HG16-16

आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥१६- १७॥
श्रेष्ठ घमंडी स्व समझे, धन के मद मे चूर।
नाम दंभ से यज्ञ करें, विधिविधान से दूर HG16-17

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥१६- १८॥
दर्प बल अभिमान करे, क्रोध काम का वास।
ईर्ष्या व निन्दा करे, कुछ ना आवे रास HG16-18

तानहं द्विषतः क्रुरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१६- १९॥
ऐसे ईर्ष्यालु क्रूर जो हो अधमी संसार।
अशुभ योनि मैं डालता, असुर ये बारंबार HG16-19

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥१६- २०॥
पुनः आसुरी योनि मे , जन्म हो बारंबार।
नही पा सके वो मुझे, धर्म न गति हर बार HG16-20

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥१६- २१॥
तीन द्वार इस नर्क के, करता जीव विनाश।
काम क्रोध सह लोभ है, करिये इनका नाश HG16-21

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥१६- २२॥
तीन द्वार अज्ञान के, मुक्त जो अर्जुन पाय।
मंगल ख़ुद का वो करे, परमो गति समाय HG16-22

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥१६- २३॥
जो न समझे शास्त्र को, मनमानी का काम।
सुख सिद्धि मिलती नहीं, परम गति नही धाम HG16-23

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥१६- २४॥
शास्त्र ज्ञान प्रमाण है, निश्चित करता काम।
विधि विधान को जानकर,होवे कर्म सुकाम HG16-24

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः ॥१६॥

17. सप्तदशोऽध्याय: श्रद्धात्रयविभागयोग[सम्पाद्यताम्] ॐ

अर्जुन उवाच
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७- १॥
शास्त्र विरुद्ध पूजन करे, सकल आस्था साथ।
वो सब केशव है यही सत रज या तम हाथ HG17-1

श्रीभगवानुवाच
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७- २॥
श्रद्धा तीनो रुप की, देहधारी स्वभाव।
सत रज और तमो गुणी, सुन मुझसे यह भाव HG17-2

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७- ३॥
जैसा गुण श्रद्धा वही ,अर्जुन ऐसा मान।
जीव श्रद्धा युक्त बने, गुण श्रद्धा इक जान HG17-3

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७- ४॥
सतगुणी पूजे देव को, असुर है रज सम्मान।
भूत प्रेत को पूजते, तम है जिनकी शान HG17-4

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥१७- ५॥
शास्त्र विरुद्ध जो तप करे, लोगों का नुक़सान।
अहंकार से लिप्त रहे, काम राग बलवान HG17-5

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥१७- ६॥
मूर्ख देवे कष्ट है, तन में बैठा जीव।
असुर भाव है जानिये, परम प्रभु हर जीव HG17-6

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥१७- ७॥
भोजन भी प्रत्येक का, तीन गुणों का मान।
यज्ञ तप सह दान भी, अंतर मुझसे जान HG17-7

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥१७- ८॥
आयु सुख संतोष बढ़े, रोग मिटाता भोज।
रसमय मन अच्छा लगे, सात्विक हो जब भोज HG17-8

कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥१७- ९॥
कड़वा गरम व चटपटा, लवण युक्त आहार।
रजों गुणी को प्रिय लगे, शोक रोग संचार HG17-9

यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१७- १०॥
बासी बिगड़ा रस नहीं, ना हो जिसमें स्वाद।
जूठा गंदा भोजन तो, तमगुण लागे स्वाद HG17-10

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥१७- ११॥
फल न चाहे यज्ञ करे, करें शास्त्र अनुसार।
हो जो ऐसे यज्ञ यहाँ, सत्गुणी का व्यवहार HG17-11

अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१७- १२॥
फल इच्छा परिपूर्ण हो, या हो फिर अभिमान।
अर्जुन ऐसे यज्ञ को, रजोगुणी तू जान HG17-12

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७- १३॥
विधि विहीन प्रसाद नहीं, ना मन्तर ना दान।
श्रद्धा हीन जो यज्ञ हो, तामस उसको मान HG17-23

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१७- १४॥
देव, गुरू जो पूजते, शुद्ध सरल सब काम।
अहिंसा और ब्रह्मचर्य , तप है तन का काम HG17-14

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७- १५॥
जो वाणी दुखती नहीं, सच्ची और सुहाय।
नित्य वेद अभ्यास करे, वाणी तप कहलाय HG17-15

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१७- १६॥
मौन सह संतोष सरल, आत्म संयमी भाव।
ऐसा तप ही शुद्ध करे, मन का यही स्वभाव HG17-16

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७- १७॥
दिव्य श्रद्धा से तप कर, होवे तीन प्रकार।
फल की इच्छा करना ना, सत्गुण का यह सार HG17-17

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१७- १८॥
मान वास्ते तप करे, दंभ व पूजा साथ।
मान रजगुणी तप इसे, रहे न शाश्वत साथ HG17-18

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१७- १९॥
ख़ुद पीड़ा या अन्य को, देता मूर्ख कठोर।
नाश अन्य का ध्येय हो, तमगुण समझो शोर HG17-19

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७- २०॥
योग्य दान जो जन करे, ना आशा प्रतिकार।
देश काल व पात्र का, दान सत्य आधार HG17-20

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥१७- २१॥
जो माँगे प्रतिकार में, या फल-इच्छा दान।
या दे पश्चात्ताप मे, रजोगुणी तू मान HG17-21

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥१७- २२।।
पात्र अनुचित और समय, ना पवित्र सा स्थान।
ध्यान न आदर है कहीं,तमोगुणी तू मान HG17-22

ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥१७- २३॥
ॐ तत् सत् निर्देश है, संकेत ब्रह्म के तीन।
वेद यज्ञ में ब्राम्हण ,रहे सदा ही लीन HG17-23

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥१७- २४॥
ओम से आरंभ करे, यज्ञ तपस्या दान।
योगी के शुभ काम को, ओम ही विधि विधान HG17-24

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥१७- २५॥
फल इच्छा करते नहीं, यज्ञ जप तप काम।
काम दान के जो करे, मिले मोक्ष का धाम HG17-25

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥१७- २६॥
साधू या सद भाव हो, सत् का सब में मेल।
पार्थ कोई काम हो, सत् का है यह खेल HG17-26

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥१७- २७॥
दान यज्ञ हो तप सभी, सत् का हो उच्चार।
साथ सत्य जो कर्म करे, ब्रह्म में बेड़ा पार HG17-27

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥१७- २८॥
दान यज्ञ या तप करे, ना श्रद्धा का नाम।
हे अर्जुन झूठा पड़े, किसी जन्म ना काम HG17-28

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥१७॥

18. अष्टादशोऽध्याय: मोक्षसंन्यासयोग[सम्पाद्यताम्] ॐ
अर्जुन उवाच
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥१८- १॥
सन्यास का है तत्व क्या, केशव कह दो ज्ञान।
ह्रषीकेश है त्याग क्या, लेना चाहूँ जान HG18-1

श्रीभगवानुवाच
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥१८- २॥
कामलिप्त कर्म त्याग को, ज्ञानी कहे सन्यास।
कर्म फल के त्याग को, ज्ञानी कहते न्यास HG18-2

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥१८- ३॥
त्यागो सभी सकाम कर्म, जन कुछ कहे महान।
यज्ञ दान तप त्यागिये, ज्ञानी जन का मान HG18-3

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥१८- ४॥
भरतश्रेष्ठ मुझसे सुनो, त्याग विषय का ज्ञान।
त्याग तीन प्रकार के, पुरुष-बाघ तू जान HG18-4

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥१८- ५॥
यज्ञ दान तप कर्म का, करो कभी ना त्याग।
यज्ञ दान तप निश्चय ही, ज्ञानी का भी राग HG16-5

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥१८- ६॥
पूर्ण करो सब कर्म ये,फल इच्छा को नोच।
भाव पार्थ कर्तव्य रहे, ऐसी मेरी सोच HG18-6

नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥१८- ७॥
नियत काम को तज नहीं, ऐसा ले तू जान।
त्याग मोहवश जो करे, तमोगुणी तू मान HG18-7

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥१८- ८॥
करें त्याग दुख को समझ , भय काया या क्लेष।
ऐसा त्याग रजोगुणी, त्याग लाभ ना शेष HG18-8

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥१८- ९॥
नियत कर्म कर्तव्य समझ, अर्जुन करता काम।
फल आसक्ति त्याग कर सतगुण का यह काम HG18-9

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१८- १०॥
घृणा अशुभ कर्मठ नही, शुभ मे नही लगाव।
ज्ञानी त्यागी सतगुणी, संशय का नही भाव HG18-10

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥१८- ११॥
पूर्ण त्याग संभव नहीं, काम देह की चाह।
कर्म फल का त्याग करे, त्यागी की यह राह HG18-11

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥१८- १२॥
मिश्रण निष्ट अनिष्ट या , तीन कर्म फल जान।
संसारी छूटे नहीं, त्यागी ईश्वरवान HG18-12

पञ्चैतानि महाबाहो कारणानि निबोध मे ।
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१८- १३॥
कारण पाँच महाबली, मुझसे ले तू जान।
सांख्य भी माने इन्हें, कर्म सिद्धि तू मान HG18-13

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥१८- १४॥
देह कर्ता स्थान अरु, इन्द्रिय कई प्रकार।
तरह तरह की चेष्टा, दैवीय चमत्कार HG18-14

शरीरवाङ्‌मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१८- १५॥
देह मन वचन करम कर, मानव करता काम।
उचित संग अनुचित रहे, पाँच करण का काम HG18-15

तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥१८- १६॥
जो कर्ता खुद को कहे , कारण पाँच न मान।
बुद्धि उसकी भ्रष्ठ रहे, खुद से ही अन्जान HG18-16

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ॥१८- १७॥
बुद्धि से जो लिप्त नहीं, अहंकार नही भाव।
मारे पर मारे नही, बंधन नही प्रभाव HG18-17

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥१८- १८॥
ज्ञान, ज्ञेय, ज्ञाता बने, कर्म के प्रेरक तीन।
कर्म, कर्ता इन्द्रियां, कर्म घटक है तीन HG18-18

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥१८- १९॥
ज्ञान, कर्म कर्ता सदा, तीन तरह के भेद।
भिन्न सगुण अनुरूप है, सुन मुझसे ये वेद HG18-19

सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥१८- २०॥
सब जीवों को एक सा, हो अविनाशी भाव।
है अलग पर अलग नहीं, वो है सत्य स्वभाव HG18-20

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥१८- २१॥
भिन्न भिन्न जो जीव में, लिये भिन्नता ज्ञान।
रजोगुणी उसको समझ, जिसको ऐसा ज्ञान HG18-21

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥१८- २२॥
पूर्ण रुप जो लिप्त हो, बिना हेतु का काम।
सबकुछ समझे तुच्छ को, तमोगुणी है नाम HG18-22

नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥१८- २३॥
राग द्वेष का त्याग करे, सदा करे जो काम।
फल की इच्छा ना करे, सतोगुणी का काम HG18-23

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥१८- २४॥
रहे सदा फल कामना, अहंकार का भाव।
मेहनतें भरपूर कर, रजोंगुणी कहलाव HG18-24

अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥१८- २५॥
हिंसा फल का भान बिना, करता है जो काम।
कर्म मोहवश जो करे, तमोगुणी है नाम HG18-25

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥१८- २६॥
अहंकार से मुक्त रहे, जोश भरा भरपूर।
हार जीत चिंता नहीं, सतोगुणी वो शूर HG18-26

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥१८- २७॥
जो कर्म फल के लोभ में, अशुद्ध हिंसावान।
सुखदुख जब विचलित करे, गुण रज हो बलवान HG18-27

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥१८- २८॥
कपटी विद्रोही हठी, आलस कर अपमान।
जो विलम्ब करते विषाद तमोगुणी तू मान HG18-28

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥१८- २९॥
धैर्य, बुद्धि भी तीन गुणी, अर्जुन मुझसे जान।
मैं कहता विस्तार से, अलग अलग गुण ज्ञान HG18-29

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥१८- ३०॥
क्या करें क्या न करें, भय अभय का ज्ञान।
समझे बंधन मोक्ष को , सतोगुणी तू जान HG18-30

यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥१८- ३१॥
धर्म अधर्म का भेद नहीं, कर्मों का नहीं ज्ञान।
बुद्धि न ये समझे कभी, रजोगुणी पहचान HG18-31

अधर्मं धर्ममिति या मन्यते तमसावृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥१८- ३२॥
अधर्म को ही धर्म कहे, अंधकार को ज्ञान।
बुद्धि उल्टी जिसकी चले, तमोगुणी पहचान HG18-32

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥१८- ३३॥
संकल्प का धारण करे, वश मे मन सह प्राण।
योग निरंतर भी करे, पार्थ सात्विक बाण HG18-33

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥१८- ३४॥
धर्म काम और अर्थ में, लिप्त हुआ कौन्तेय।
फल की आशा में बँधा, रज ही उसका ध्येय HG18-34

यया स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥१८- ३५॥
शोक, विषाद, भय, सपना, लिप्त मोह में जान।
दुर्बुद्धि त्यागे नहीं, तामस उसको मान HG18-35

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥१८- ३६॥
तीन तरह का सुख सुनो, भरत ऋषभ यह ज्ञान।
रमता जो अभ्यास से, दुख का अंत हो जान HG18-36

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥१८- ३७॥
आदी मे विष सा लगे, अंत हो सुधा समान।
उसे सतगुणी सुख कहो, प्रखर बुद्धि संतान HG18-37

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥१८- ३८॥
विषयक इंद्री योग से, अमृत रहे समान।
ज़हर मिले परिणाम में, रजसुख उसको मान HG18-38

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥१८- ३९॥
अंत या आरंभ रहे, मोहभरा सुख पाय।
नींद मोह आलस मिले, यही तमस कहलाय HG18-39

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥१८- ४०॥
नहीं किसी भी लोक मे, देव दिव्य आलोक।
तीन गुणों से मुक्त रहे, कोई नही है लोक HG18-40

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥१८- ४१॥
क्षत्रीय ब्राह्मण वैश्य या, रहे शूद्र का भाव।
कर्म विभाजित ही करता, गुण की तरह स्वभाव HG18-41

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥१८- ४२॥
शांत संयम शौच तप, सत्य सहिष्णु स्वभाव।
ज्ञान धर्म विज्ञान का, ब्राह्मण रखता भाव HG18-42

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥१८- ४३॥
युद्ध वीरता दक्षता, , धीरज ना डर भाव।
दानवीर नेता बने, क्षत्रिय का स्वभाव HG18-43

कृषि गौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥१८- ४४॥
गौ रक्षा खेती धंधा, वैश्य कर्म के भाव।
काम जो सेवा का करे, शुद्रों का स्वभाव HG18-44

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥१८- ४५॥
अपने अपने करम से, सिद्धि पात नर जात
स्व कर्म से सिद्धि मिले, सुन मुझसे यह बात HG18-45

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥१८- ४६॥
जो उद्भव सब जीव का, फैला जो हर ओर।
पूजा कर स्व कर्म की, मिले सिद्धि नर ठौर HG18-46

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥१८- ४७॥
श्रेष्ठ स्वधर्म अपूर्ण भी, पूर्ण रहे पर काम।
करिये कर्म स्वभाव से, हो न पाप का नाम HG18-47

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥१८- ४८॥
अर्जुन कर्म न त्यागिये , चाहे उसमें दाग।
दोष रहे हर काम में, धुँआ ढकता आग HG18-48

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥१८- ४९॥
राग नहीं संयम सही, इच्छा का नही नाम।
परम सिद्धि उसको मिले, सन्यासी सा काम HG18-49

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥१८- ५०॥
सिद्धि मिले तो ब्रह्म मिले, मुझसे तू यह जान।
सार मै तुझसे कहूँ, परम यही है ज्ञान HG18-50

बुद्ध्या विशुद्ध्या युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥१८- ५१॥
शुद्ध बुद्धि व धैर्य से, ख़ुद पर संयम होय।
शब्द, विषय का त्याग करे, रागद्वेष को खोय HG18-51

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥१८- ५२॥
भोज अल्प एकांत रहे, वश मन वचन व काय।
ध्यान योग पर नित्य रहे, वैरागी मन पाय HG18-52

अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥१८- ५३॥
काम क्रोध बल दर्प नही, वस्तु अहं का त्याग।
शांत रहे, मै कुछ नहीं, मिले ब्रह्म का भाग HG18-53

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥१८- ५४॥
ब्रह्म मिले आनंद मिले, ना इच्छा ना शोक।
भाव सभी पर सम रहे, मिले परम मम् लोक HG18-54

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥१८- ५५॥
हो भक्ति तो जान मुझे, मेरा सत्य स्वरूप।
सत्य मेरा जो जान ले, आन मिले मम् रूप HG18-55

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥१८- ५६॥
काम सभी करते रहे, रख कर मेरा ध्यान।
मम प्रसाद मिलता रहे, धाम मिले मम् जान HG18-56

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥१८- ५७॥
चेतन मन से कर्म करो, रख कर मेरा ध्यान।
योगबुद्धि मुझमें रखो, सदा करो मम् ध्यान HG18-57

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥१८- ५८॥
मिट जाये बाधा सभी, जब मुझमें हो ध्यान।
अहंकार में रहे अगर, नष्ट सभी हो ज्ञान HG18-58

यदहंकारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥१८- ५९॥
माने झूठे अहं को , जो डाले हथियार।
मिथ्या हो संकल्प सभी, क़ुदरत के ना यार HG18-59

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥१८- ६०॥
अर्जुन बंधे स्वभाव से, लड़ना तेरा काम।
मोहवश जो किया नही, फिर भी ना आराम HG18-60

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥१८- ६१॥
ईश्वर है सब जीव में, अर्जुन मन में वास।
हर जीवन में है वही ,यन्त्र चलित हर श्वास HG18-61

तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥१८- ६२॥
जाता जो उसकी शरण, भारत भाव समान ।
देते प्रभु शांती परम, परम बनाये स्थान HG18-62

इति ते ज्ञानमाख्यातं गुह्याद्‌गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥१८- ६३॥
मैंने तुझे बता दिया, परम गूढ़ यह ज्ञान।
पूर्ण रूप चिंतन करो, फिर लो तुम संज्ञान HG18-63

सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥१८- ६४॥
गूढ़ बात तुम पुन: सुनो, परम वचन यह मान।
तुम मेरे प्रियतम सखा, अपना हित पहचान HG18-64

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥१८- ६५॥
कर चिंतन मम् भक्त बनो, नमन करो हर बार।
आना मेरे पास है, वचन करो स्वीकार HG18-65

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥१८- ६६॥
सब धर्मों को त्याग के, शरण रहो मम् पास।
मै पापों से मुक्त करूँ, मुझ पर हो विश्वास HG18-66

इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥१८- ६७॥
संयम भक्ति नाम नहीं, उसको नही बताय।
द्वेष माने बिन करे, मत उसको समझाय HG18-67

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥१८- ६८॥
भक्तों को अवगत करे, परम गूढ़ यह बात।
मुझ में आ कर वो मिले, परम भक्त की जात H18-68

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥१८- ६९॥
उससे ज़्यादा हो नही, प्रियतम मेरा दास।
न होगा ना जो नही हुआ, उससे ज़्यादा खास HG18-69

अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥१८- ७०॥
पाठ रहे संवाद के ,बड़े धर्म की बात।
ज्ञान यज्ञ मेरी भक्ति, मानो मेरी बात HG18-70

श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥१८- ७१॥
भक्ति सुने जो द्वेषरहित , वो जन ऐसा जान।
मुक्त मिले शुभ लोक में , पुनित आत्म जन मान HG18-71

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय ॥१८- ७२॥
पार्थ क्या तुमने सुना, चेतन मन व ध्यान ।
दूर हुआ अर्जुन कहो, मोह और अज्ञान HG18-72

अर्जुन उवाच
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥१८- ७३॥
मोह दूर, बुद्धि मिली, आप कृपा भगवान।
दृढ़ हूँ मैं संशय नहीं, आज्ञा तेरी मान HG18-73

सञ्जय उवाच
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥१८- ७४॥
वासुदेव हे अर्जुन भी, आत्मा मान महान
सुनकर बातें अद्भूत यह, रोमांचित मन जान HG18-74

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥१८- ७५॥
व्यासजी ने कृपा कर , सुना गूढ़ यह ज्ञान।
योगेश्वर श्रीकृष्ण से, सीधा उतरा ज्ञान HG18-75

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥१८- ७६॥
याद राजन जब करता, वह अद्भूत संवाद।
गदगद होता हर्ष से, केशव अर्जुन वाद HG18-76

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥१८- ७७॥
याद रूप अद्भूत करूँ, हरि का वो आकार।
विस्मित होता राजन मैं, पुलकित बारंबार HG18-77

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥१८- ७८॥
योगेश्वर श्रीकृष्ण जहाँ, वही धनुर्धर दास।
शक्ति विजय ऐश्वर्य वहाँ, यह मेरा विश्वास HG18-78

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः ॥१८॥

http://www.hemantlodha.com/geetadohe/

1

काश हम उन जैसे बन पाये!!!

26 फरवरी 2017
0
4
1

काश हम उन जैसे बन पाये!!!३१ दिसम्बर २०१६२००८ में पापा नहीं रहे व २०१६ दिसम्बर में मम्मी भी मोक्ष की यात्रा के लिये चल पड़ी। दोनों का जीवन संघर्ष पूर्ण रहा। पापा मेहनती व धूनी थे लेकिन लक्ष्मी की कृपा से वंचित रहे। बाईजी (मम्मी) समझदार व धार्मिक थी लेकिन पढ़ न पाने का अफ़सोस सदैव रहा। उम्र भर उनका प्

2

गीता दोहे

26 फरवरी 2017
0
2
0

1. प्रथमोऽध्याय: अर्जुनविषादयोगः[सम्पाद्यताम्] ॐधृतराष्ट्र उवाचधर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१-१॥धर्मक्षेत्र कुरुक्षेत्र का, बोलो संजय हाल।कौन कैसे और कहाँ, पांडव-मेरे लाल HG1-1सञ्जय उवाचदृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।आचार्यमुपसंगम्य र

---

किताब पढ़िए

लेख पढ़िए